________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
1
तस्यामतिशयं दैवं प्रवर्त्तते । अतिरिक्तः पुरुषकार एव भवतीत्यर्थः । न हि विजिगीषोदैवमन्तरेण तदा यातव्यस्य व्यसनं दैवं मानुषं भवति । पौरुषं समं दैवेन नातिव्यूहं द्वयोर्वा समं तुल्यम् ॥ २०६ ॥
किंच
""
दैवेन विधिना युक्तं मानुष्यं यत्प्रवर्तते ।। परिक्लेशेन महता तदर्थस्य समाधकम् ॥ २०७ ॥
तदयुक्तं । दैवे च विधानेन पराङ्मुखे' दैवमानुषे' पुरुषकारः प्रवर्त्तते अष्टविधकर्मणि तन्महता क्लेशेनार्थ फलं साधयति निष्फलं वा भवत्यतः क्लेशेनाप्यसिद्धो वा दैवापेक्षो भूत्वा न परितुष्येत् । पुरुषार्थस्तु दैवेन संयुक्त यः प्रवर्त्तते अक्लेशेन स सर्वेषां मन्त्रार्थानामेव साधकः पुरुषार्थकः पुरुषकारः । स एव यदाऽऽत्यन्तगुणदेवेऽनुष्ठीयते तदा क्लेशेन १० विनैकान्तेन समग्रफलसाधको भवति । अस्य दायर्थमुदाहरणं लोकद्वयेन
'केचिद्युद्धमपि क्षेत्रं युक्तं पुरुषकर्मणा । दैवहीनाय तु फलं कस्यचित्संप्रयच्छति ॥ “ केचित्क्षेत्रस्य भृतैमित्युक्तं पुरुषकर्मणा ॥ " पुनः पुनर्दृष्टेषु शोधितं यथावच्चोक्तमित्याद्युपकारक लक्षणेन दैवेन हीनाय फलं न ददातीति ॥
Acharya Shri Kailassagarsuri Gyanmandir
संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ||
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ।। २०८ ॥
संयुक्तस्यापि दैवेनेति। दैवयोगस्तु तस्मात्फलादानादनुमीयते । एवं च सर्वस्य तदाभावः दैवभावः । अन्ये त्वाहुः । दैवं यथाकालं पर्याप्तं दृष्टाद्युपलम्भादेव कृतत्वान्न कृतमिति यथा तत्पुरुषकाराभावं दर्शयति बीजवर्जितमित्यबीजम् ॥ २०८ ॥
चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च ॥
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥ २०९ ॥ चन्द्रार्कास्तावग्रहाः ।
सह वाऽपि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः ॥ मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम् ॥ २१० ॥ पाणिग्राहं च संप्रेक्ष्य तथाssक्रन्दं च मण्डले || मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ २११ ॥
१ ण-खं । २ ण-पं । ३ ण मृतये ।
For Private And Personal Use Only
५५१
१५
२०
२५