________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५०
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
होपभुञ्जीमह इह कृतान्यपि परत उपभोक्ष्यामह इति विनानन्तो विचिकित्सा मनुष्यधर्म एवं प्रतितव्यम् । तथा चोदाहरन्ति
" जानामि धर्म न च तत्करोमि । पापं न जानामि न मे प्रवृत्तिः ॥
" धात्रा निसृष्टोऽस्मि यथा तथाऽहं । नातःपरं शासयिताऽस्ति कश्चित् ॥ इति। पुरुषकारिणो ह्याहुः । पुरुषकार एवात्र कारणं कृषित्वमनलसः कुर्वन् स्वव्यापारफलं कर्तृकरणकार्यकृष्यादिषु प्राप्नुयात् । तथा चोक्तम्
"कम्मैवेहानसाधूनामारभ्यानुपसेविता । कर्म कृत्वा हि पुरुषो भुङक्ते वै बलवानिति ॥" सत्यपि चान्नसंभवे न ह्यभञ्जन्तस्तप्यन्ति तदा तत्र चाभ्यवहारैर्यत्समनन्तरं च
फलं तन्निमित्तफलोत्पाद इति न्यायस्तस्मादत्रादृष्टव्यापारः एवं च कृत्वाऽर्थवन्तः क्रिया१० रम्भोपदेशो भवति । तथा चाहुः
'प्रतिहन्ति मुनिर्येन दैवमापतितं क्वचित् । शीतोष्णे च तथा वर्षमुत्थापयति हन्ति च ॥"
एवमास्थितेभ्य उभयं कारणमन्यतराभावे फलाभावात् कचित्तु केचित्प्राधान्येन वर्तत इति तत्परिगृह्यते । कृतोऽपि पुरुषकारो बलवता देवेनाभिभूतो विशीयते
आर्द्रमिव दावल्पाग्नौ प्रक्षिप्तं न ज्वलति । एवं यदि दुर्बलं दैवं महता यत्नेन पुरुषकारेण ११ पुरस्कृतं फलत्यामपि दारु महत्यग्निस्कन्धे प्रक्षिप्तं नाग्निस्तदैव यापयति
"देवं पुरुषकारेण दुर्बलं ह्युपहन्यते । दैवेन चेतनं कर्म विशिष्टनोपहन्यते"। इत्येव परिकल्प्याह
तयोर्दैवपुरुषकारयोर्दैवमेवाचिन्त्यं । तुशब्दोऽवधारणार्थः । अपरिज्ञातस्वरूपं कस्मिन्काले तन्निमित्तेन फलं दास्यतीत्येवमचिन्त्यं शास्त्रादृते चास्य परिज्ञानादेवाविचार्यत्वा त्प्रयोक्तुमशक्यत्वादशक्यमिति । तत्र देवं निष्फलं मनुष्येषु पुरुषकारो वक्ष्यते क्रियाप्रकृतत्वात् । वित्तं च क्रिया मानुषे किञ्चिज्ञानं कृप्यादिभिः शक्यं चिन्तयितुमीदृशं मया कृष्यादि कर्तव्यमेतैः साधनैर्देवादिभिरेव च तस्य चेदृशं फलभिति । तदेव प्रारब्धं यदारंभमध्यावसानेषु विवक्ष्यते तदैवं समाधेयं न विपन्नानामप्येवं कर्त्तव्यमिति ।
यावत्फलवेदनमित्यतो दैवस्याचिन्त्यत्वान्न तत्परेणासितव्यम् । मनुष्यकर्म चिन्तयित्वा २५ यद्यत्कार्य तदनुष्ठेयं यत्किञ्चनकारी हि विनश्यतीति शक्तित्रययोगात्पुरुषकारेण च युक्तस्य
परराष्ट्रविजयचिकीर्षा यत्र दैवमानुषसंपन्ना भवति सैव सर्वार्थसाधिका भवति । तथापि
२फ-प्रयातितव्यम् ।
For Private And Personal Use Only