________________
Shri Mahavir Jain Aradhana Kendra
५४८
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
यदा संदिग्धं पराजयं तदाऽपक्रमणं युक्तं निर्गतो हि जीवो न कार्यमासादयति येन भद्राणि पश्यति स्वर्गमर्जयति मृत इति येनकेनचित्प्रकारेण जित्वारिम् ॥ २०९ ॥ जित्वा संपूजयेद्देवान्ब्राह्मणांचैव धार्मिकान् ॥ प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥ २०२ ॥
लब्धप्रशमनमिदमतो यस्मिन्पुरे जनपदे देवब्राह्मणांश्च धार्मिकान्विहितानुष्ठानिनो यथा सामर्थ्यात्प्रतिषिद्धवर्जे कामात्स्वातन्त्रेणारीन् जित्वा साध्यप्रवृत्तादिकं गंधधूपपुष्पद्रव्यं सविभागास्फोटनादिसंस्कारद्वारेण यथार्हमभ्यर्चयेत् । कुटुंबिनां परिहारार्थं स्थितिर्यथाप्रवृत्तिविशिष्टकर भार शुल्क प्रदेशानां प्रदानेन तथा तया वा संवत्सरमेको द्वौ वा दद्यादुच्चानां च पौरजनपदबलतानामातपादिडिण्डिम कगदापातेन ख्यापयेत्तैर्यैः स्वाम्यनु१० रागादस्थानमपचितं तेषामप्या रक्षान्तं यथास्वं स्वं व्यापारमनुतिष्ठत्विति ॥ २०२ ॥ एवमनुग्रहें क्रियमाणेऽपि यदा पौरजानपदानामन्येषां स्वाम्यनुरागादहं वक्तृतैजसभावो बहुमतः स्यादिति मन्येत मदीयस्य दण्डोऽवस्थातुं न शक्नुयात्तदा सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् || स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ।। २०३ ॥
एष पौरादीनामभिप्रायः संक्षेपेण ज्ञात्वा नैतदेवमिच्छति तत्कुलीनं कर्तुमिच्छत्ययमेव तस्मिन्देशे तद्वंश्यं मृदुमलं प्रियसुखकलत्रं तेन संहततत्प्रकृतिभिश्च प्रधानादिभिः समयं कुर्यात् समकोशदानादि परिर्माणं च भवता मम दैवाकारेण पापेन भवितव्यं कार्यकार्ये कालेन स्वयमुपस्थातव्यमुभयतो दण्डेन कोशेन चेत्यादि ॥ २०३ ॥
१५
२०
www. kobatirth.org
२५
प्रमाणानि च कुर्वीत तेषां धर्म्यान्यथोदितान || रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ २०४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यत्प्रकारावस्थास्तेषामुपचिताः पूर्वप्रवृत्ताः ब्रह्मदेयामरवृत्तिदेवस्वव्यापारादयस्ताननुजानीयात्प्रमाणानि कुर्यादेवं ह्यस्मिंस्तेषामनुरागो भवति । ये च तत्र प्रधानाः पुरुषास्तत्र प्रतिज्ञास्वजनबहुत्वादिगुणैस्तैः सह राजानमेनं शस्त्रधनधान्यालङ्कारवाहनछत्रपीठिकादारपट्टबन्धादिभिः पूजयेत् ॥ २०४॥
कस्मात्पुनः प्रकृतिभ्यो रत्नादिदानमुच्यते
आदानमप्रियकरं दानं च प्रियकारकम् ॥
अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥ २०५ ॥
औदयस्याप्रतिपादनं नवस्य राज्ञोऽन्यस्य वाऽप्रियकरमप्रीतेः कारणं हेतुः ।
१ ण- परिमाणश्च । २ फ- कार्यकालेन । ३ ण-क्ष-व । ४ ण-क्ष-अदानं । ५ ण-क्ष-अदेयस्य ।
For Private And Personal Use Only