________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः । यो य आकाशादिलक्षणोऽर्थो यावतिथः यावतां पूरणः । तोरिथुक द्वितीदें तृतीयेऽवस्थाने स्थितः स तावद्गुणस्तावन्तो गुणास्तस्य भवन्ति । द्वितीया स्थिती द्विगुण इत्यादि परस्पराद्याद्यगुणसंबन्धित्वं प्रथमेऽर्ध श्लोक उक्तम् । तत्र यः स्वशब्देन यस्यैव यो गुणोऽभिहित 'स्तस्य शब्दगुणं विदुस्तद्रूपगुणमुच्यत' इत्यादि । ततश्च पूर्वगुणावाप्तौ द्वैगुण्यम् आकाशं वर्जयित्वा भूतानां प्राप्तमत उक्तं ' यो यो यावतिथ इति'। ५ तेन द्विगुणो वायुस्त्रिगुणं तेजश्चतुर्गुणा आपः पञ्चगुणा भूमिरिति । आद्याद्यस्येति कथम् ? । आद्यस्याद्यस्येह भवितव्यम् । 'नित्यवीप्सयोरिति, द्विवचनेन । यथा परः पर इति । छन्दोभिरविशेषात् स्मृतीनां लुग्वृत्तानुरोधाच्चैवं पठितम् ॥ २० ॥
सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ॥
वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ २१ ॥ १. स प्रजापतिः सर्वेषामर्थानां नामानि चक्रे । यथा कश्चित् पुत्राणां जातानामन्येषां वा संव्यवहारार्थ करोति । 'वृद्धिरादैच्', 'धीश्रीस्त्री'मिति शब्दार्थसंबन्धं कृतवान् गौरश्वः पुरुष' इति । कर्माणि च निर्ममे । धर्माधर्माख्यान्यदृष्टार्थान्याग्निहोत्रादीनि च । सृष्ट्वा च कर्माणि तत्र संस्था व्यवस्थाश्चकार । इदं कर्म ब्राह्मणेनैव कर्तव्यं कालेऽमुष्मै च फलाय । अथवा दृष्टार्था मर्यादा संस्था । 'गोप्रचार इह च प्रदेशे न कर्तव्य', 'इदं उदकं १५ सस्यसेकार्थममुप्मिन् ग्रामे न देयं यावत्तस्माद्रामादस्माभिरयमुपकारो न लब्धः' । दृष्टार्थानि च कर्माणि निर्ममे । तत्र यान्यदृष्टार्थानि तानि वेदशब्देभ्यो वैदिकेभ्यो वाक्येभ्यः ।
ननु सर्वस्य तेनैव सृष्टत्वात्तस्यैव स्वातन्त्र्याद्वेदं ससर्ज कर्मानुष्ठानपरिपालनार्थमित्येवं वक्तव्यं वेदसृष्टिश्च वक्ष्यते अग्निवायुरविभ्यश्चेत्यत्रान्तरे । उच्यते । भिन्नमत्र दर्शनम् । केचिदाहरन्यस्मिन्कल्पे वेदास्तेनाधीतास्ते च महाप्रलयेन प्रलीनाः पुनरन्यस्मिन् कल्पे २. सप्तप्रतिबद्धवत्सर्व प्रथम प्रतिभाति स्वप्नपठितो यथा कस्यचिच्छोकः प्रतिभाति । भाति च वेदे — गौरनुबन्ध्या'ऽश्वस्तूपरोगोमृग' इत्यादिवाक्येभ्यः शब्दानुस्मृतिपूर्वकं झटिति तानर्थान् स्मृत्वोत्पद्यमानांश्च पदार्थान् दृष्ट्वा तस्यार्थस्यायं शब्दः कल्पान्तरे नामासीत्संप्रत्यस्यैव क्रियतामित्युभयं वेदशब्देभ्य एव नामानि कर्माणि च सृष्टवान् । अथवा नैव वेदाः प्रलीयन्ते महाप्रलयेऽपि । योऽसौ पुरुषः केषांचिदिष्टस्तथा वेदा आसते । स २५ एवान्तरण्डं ब्रह्माख्यं पुरुषं निर्माय वेदानध्यापयामास । एवं स ब्रह्मा वेदशब्देभ्यः सर्व निर्मितवान् । यत्र तत्वं तदस्माभिरुक्तमेव । अथ पौराणिकीप्रक्रिया प्रयुज्यते साऽस्माभिः प्रदर्यत एव । आदौ जगत्सर्ग इत्यर्थः । अथवाऽऽदौ यानि नामान्यनपभ्रष्टानि न पुनरिदानींतनान्यशक्तिनानि गव्यादीनि पृथक् । यथा शरीरं च समुदायरूपमेवं (न !) निर्ममे । किं तर्हि ? पृथक् ॥ २१॥
१व्या. सू. ५-२-५३ । २ व्या. सू. ८-१-४ ।
For Private And Personal Use Only