SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth cong www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kalassagarsuri G मेधातिथिमाष्यसमलंकृता । [प्रथम वैर्युक्तं महान्ति भूतान्यधितिष्ठति पश्चादित्येवं योजना इन्द्रियाणि च मनःशब्दस्य प्रदर्शनार्थत्वात् ॥ १८ ॥ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ॥ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययायियम् ॥ १९ ॥ सूक्ष्मात्स्थूलमुत्पद्यते सम्भवति । अव्ययाद्वययमित्येतावति तात्पर्यम् । न तु षण्णां सप्तानां वा तत्त्वानां मात्राम्य इति । चतुर्विंशतितत्त्वानि तानि सृष्टौ सर्वेषां निमित्तम् । अथवा पिण्डसृष्टौ सप्तैव प्रधानं कारणम्; पडविशेषाः सप्तमो महान् , तेभ्यो भूतेन्द्रियाण्युत्पद्यन्ते । तेषु चोत्पन्नेषु पिण्डीभवति शरीरम् ।। अथ यावत्प्रधानादुपसंभृतसर्वविकारादेकीभूतादिदं बहुधा विप्रकीर्ण विश्वरूपं जगदुत्प१० द्यते किं युगपदेव समस्तैर्विकारैः स्थूलरूपैः प्रधानं विक्रियते ? नेत्याह । तेषामिदामति । यादृशः प्रागुक्तः क्रमस्तेनैव । प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणस्तु षोड़शक इति पुरुषशब्दस्तत्त्वे पुरुषार्थत्वात्प्रयुक्तः । महौजसा स्वकार्ये वीर्यवताम् । अपरिमितविकारहेतुत्वामहत्त्वम् । तेषां याः सूक्ष्मा मूर्तिमात्रा मूर्तिः शरीरं तदर्था मात्रास्ताम्य इदं भवति । अत उच्यते । अव्ययाययमिति । काः पुनस्तेषां सूक्ष्मा मात्राः । न हि तन्मात्राणाम१५ न्या मात्राः संभवन्ति येन तेषां सूक्ष्मा मात्रा इति व्यतिरेक उपपद्यते । न तेषां वागतमात्रापेक्षत्वम् । किं तर्हि ? तन्मात्रेभ्यः सूक्ष्मो महान्महतः प्रभूरिति ॥ १९ ॥ आद्याधस्य गुणं त्वेषामवाप्नोति परः परः॥ यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥२०॥ पूर्वश्लोके केचिदन्यथा सप्तसंख्या परिकल्पयन्ति । पञ्चेन्द्रियाणि चक्षुरादीनि २० वर्गीकृतान्येकीभवन्ति । बोधहेतुतयैकेन धर्मेण योगादेकत्वेन निर्दिश्यन्ते । एवं कर्मेन्द्रियाणि । तौ च वर्गद्वित्वाद्वौ पुरुषौ भवतः । पञ्चभूतानि भेदेनैव निर्दिष्टानि कार्यवैलक्षण्यात् । तदेवं सप्तपुरुषास्तेषां या मूर्त्याः सूक्ष्मा मात्रा निर्माणकार्याणि तन्मात्राण्यहङ्कारश्च । अन्यत्समानम् । अतश्च भूतानां पूर्वश्लोके संनिधाना देषामिति तेषां प्रतिनिर्देशः । यद्यपि च व्यवहिते बहूनि च तानि संनिहितानि तथापि य २५ इहार्थः प्रतिपाद्यते विशिष्टसंख्याकर्तृगुणवत्त्वं तद्भूतानामेव संभवति, नान्येषा प्रकृतत्वे सत्यपि । अतोऽयं श्लोकार्थ एषां भूतानां यदाद्यन्तवत्तस्य यद्रूपं ततोऽनन्तरं पठितं तत्तत्पूर्वस्य संबन्धेन गुणं गृह्णाति । गुणशब्देन शब्दादयः पञ्चोच्यन्ते । आद्यत्वं चात्र वक्ष्यमाणया व्यवस्थयाऽऽकाशं जायत इति । गुणत्वं च शब्दादीना तत्रैव वक्ष्यति । १स्वागतमेव स्वगतं । २ क-फ-प्रभुरिति-ब-स्वरूप इति ड-प्रकृतिरिति । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy