________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
१५
तत्र पट्संख्यया, वक्ष्यमाणानि पञ्च तन्मात्राणि अतिक्रान्तश्चाहंकारः प्रतिर्निर्दिश्यते । आत्ममात्रास्तेषां स्वविकाराः तन्मात्राणां भूतानि । अहंकारस्येन्द्रियाणि पृथिव्यादिषु भूतेषु शरीररूपतया तिष्ठत्सु सूक्ष्मानवयवांस्तन्मात्राहंकारानं सन्निवेश्य यथास्थानं योजनं कृत्वा सर्वभूतानि देवमनुष्यतिर्यक्पक्षिस्थावरादीनि निर्ममे । एतदुक्तं भवति । षडविशेषा अवयवा एकदेशारम्भकाः सर्वस्य जगतस्तस्य तदारब्धत्वात् । सूक्ष्मत्वं तन्मात्रसंज्ञयैव ५ सिद्धम् । तानि संनिवेश्य संनिहत्य तेषामेवात्ममात्रास्तद्विकाराः । भूतेन्द्रियाणि निर्ममे तैश्च पिण्डसृष्टिम् । चकारात् 'मात्रास्वि' त्यत्र 'मात्राभि' रिति युक्तः पाठः ॥ १६ ॥ यन्मूर्त्यवयवाः सूक्ष्मास्तॉनीमान्याश्रयन्ति षट् ॥ तस्माच्छरीरमित्याहुस्तस्य मूर्ति मनीषिणः ॥ १७ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
मूर्तिः शरीरं। तदर्थास्तत्संपादका अवयवाः सूक्ष्माः षडुक्तस्वरूपाश्च विशेषाख्यास्तांनी- १० मानीन्द्रियाणि वक्ष्यमाणानि च भूतान्याश्रयन्ति । तस्योत्पत्तेर्भूतान्याश्रयन्तीत्युच्यते । तदाश्रयोत्पत्तिस्तेषाम् । पठितं च, 'पञ्चभ्यः पञ्चभूतानी'ति । यद्येन कारणेनाश्रयन्ति तस्मात् कारणाच्छरीरम् । तस्य प्रधानस्य येयं मूर्तिः शरीरमित्युच्यते । मनीषिणः । मनीषा बुद्धिस्तद्वन्तः । पण्डिताः । अथवा विपरीतः कर्तृभावः । सूक्ष्माः कर्तार इन्द्रियाणि कर्म । अवयवाश्चेन्द्रियाणामाश्रयभावं प्रतिपद्यमाना आश्रयन्तीत्युच्यते । यथा ' बहुभिर्भुक्त' इति, १५ भोजयन् भुक्त इत्युच्यते । अथवाऽनेकार्थत्वाद्धातूनामाश्रयन्ति जनयन्तीत्यर्थः ॥ १७ ॥ तदाविशन्ति भूतानि महान्ति सह कर्मभिः ॥
मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १८ ॥
४
तदेतत्प्रधानं सर्वभूतकृद्भवति । अव्ययमविनाशं कारणात्मना । कथं सर्वाणि भूतानि करोति ? यतस्तदाविशन्तीमानि । कानि पुनस्तानि । मनः सूक्ष्मैरवयवैः सह तन्मात्रैर्बुद्ध्यहं - २० कारेरोन्द्रयलक्षणैः। अनन्तरं महान्ति भूतानि पृथिव्यप्तेजोवाय्वाकाशाख्यानि। सह कर्मभिर्धृतिसंहननपक्तिव्यूहावकाशाः पृथिव्यादीनां यथाक्रमं कर्माणि । तत्र धृतिः धारणं सरणपतनधर्मकस्य । एकत्रावस्थानं । संग्राहकाद्विकीर्णस्य संहननम् । यथा पांसवो विकीर्णा उदकेन संहन्यन्ते पिण्डीक्रियन्ते । पत्तिरन्नौषधतृणादेस्तेजसः कार्यतया प्रसिद्धा । व्यूहो विन्यासः सन्निवेशः। अवकाशो मूर्त्यन्तरेणाप्रतिबन्धः । न हि यस्मिन्देशे मूर्तिरेका २५ स्थिता तत्र मूर्त्यन्तरस्य स्थानं सुवर्णपिण्डे न कस्यचिदन्तः संभवः । मनोग्रहणं सर्वेन्द्रियप्रदर्शनार्थम् । कर्मग्रहणेन च कर्मेन्द्रियाणि वा गृह्यन्ते । अथवा तत्कार्य सूक्ष्मैरवय
१ अ-ब-क - अहंकारात् । २ अ-ब- फ-क - विशेषाख्या । ३ ब - फ-तस्येमानि । ..अब · फ- कारण सरणपतनधर्मस्य । ५ अ-ब-क-- 5- प्रतिबंधः ।
For Private And Personal Use Only