________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६
मेधातिथिभाष्यसमलंकृता।
[ सप्तमः
करा महाकायत्वात् लघवस्तु मरणासमर्था निर्भयेन जनेन प्रच्छन्ना विद्धाः प्रहरन्तोऽपकारासमर्था आदर्शभूताश्चैत इतरेषां भवन्ति ॥ १९४ ॥
प्रहर्षयेद्दलं व्यूह्य ताश्च भृशं परीक्षयेत् ॥ चेष्टाश्चैव विजानीयादरीन्योधयतामपि ॥ १९५ ॥
व्यूह रचयित्वा स्वबलं भृशं दर्शयन्किमेषां जीयते जिता एवामी युष्मत्प्रतापेनेत्येवं प्रहर्षयेत् । जये महानर्थलाभः आश्रितोपाश्रितसुखं वधे वाऽपि स्वर्गो भर्तृपिण्डनिर्यातनं च । पराजये त्रितयाभाव इत्यादि नैमित्तिकोऽपि तदुर्पदेशः तादृशनिमित्तनियमान्मानय सहस्वोावश्यंभावो यदि प्रधानपुरुषः स्वजनवधो राजा तदप्रतिग्रहव्याजेन स्थितो भीरुत्वात्स्वयं युद्धं न कामयत इत्यादि तत्र ये ब्रूयुतदेव स्वार्थ एवायमस्माकमत्र वधः शस्त्रोपजीविभूतानां संग्रामविशेषधर्मोऽव्ययीभावः स्वधर्मायासोऽनर्थहेतू राजा सर्वप्रकारै रक्षणीयः । परिश्रान्तानां चास्माकमपरिश्रान्तसुखमनुग्रहं करिप्यतीत्येवमर्थं स्थित इति तान्विशेषतो गृह्णीयात् । नेतुः प्रशंसितुः परसंव्ययं वा कारयेयुस्तानुपग्रहैः परिष्वङ्गालङ्कारदानादिना च वशीकुर्यात् । शवचेष्टां चैवारीणां योधयतां
विजानीयात् । कथं युद्धे चेष्टन्ते कोशा बलं वा । केचिट्विधाहृदयाः केचित्तु पक्षान्त इत्यादि१५ चिन्तानित्यत्वान्मनुष्याणामुपकुर्वतोऽपि स्वार्थवशादुपकुवैतीत्यत्र दुष्टानाप्तबलमध्ये विन्यसेद्यथाऽरिदुर्गाश्रितो भवति ॥ १९५ ॥
तदुर्गलम्भोपायमाह उपरुध्यारिमासीत राष्ट्र चास्योपपीडयेत् ॥
दूषयेच्चास्य सततं यवसानोदकेन्धनम् ॥ १९६ ॥ २० उपरोधस्तथा कर्तव्यो यथा न कश्चिन्निष्कामति किंचित्प्रविशति । राष्ट्र दुर्गा.
द्वहिर्देशस्तस्योपपीडनं स्वदेशापवाहोपमर्दनादिभिः । यवसादीनां दूषणं विनाशनमसद्व्यमिश्रणादिभिः ॥ १९६ ॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ॥ समवस्कंदयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ १९७ ॥
तडागग्रहणं सर्वजलाश्रयदर्शनार्थम् । तत्र तडागस्य सेतुबन्धेन प्रयोजनभेदनं प्राकारयंत्रविदारणं सुरङ्गया वा भङ्गः परिखाँयाः पूरणेन पार्श्वभङ्गेन वा छिद्रेषु प्रवीरपुरुषैरवस्कंदयेत् । दुर्गे रात्रौ च वित्रासयत् । अग्निकुंभशिरस्कैः शिवविद्रुतानि कुर्वद्भि१ फ-तांश्च सम्यक् । २ ण-क्ष-तदुपयोज्यः । ३ फ-णं । ४ ण-परिपूरणेन । ५ ण-सिवावासितानि; क्ष-सेवा सितानि ।
२५
For Private And Personal Use Only