SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । संहतान्योधयेदल्पान्कामं विस्तारयेद्भहून ॥ सूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत् ॥ १९२ ॥ असंहता हि बलवद्विस्तीर्ण बलमासाद्यावयवशो विध्वंसनाय वाहनावातैः क्षयं यान्ति तद्विनाशे चोत्पन्ना इमेऽतोऽल्पानात्मीयान्संहतान्योधयेदन्योन्यापेक्षया युध्यमानानभिन्नत इतरेतरानुग्रहात्परस्परानुरागात्पर्द्धायां च परान्संहतान्सो समर्था भवन्ति । कामं ५ यथेष्टं कार्यार्थ बहून्विस्तारयेद्विप्रकीर्णान्योधयेदित्यादि मन्येत । भिन्नांस्तांश्चैतान्भयमेष्यति परान्स्वान्वा बहून्दृष्ट्वा त्रासः स्यादिति । सूचीपूर्वोक्तोऽक्षव्यूहभेदोऽग्रतः पृष्ठतश्च त्रिधा व्यवस्थितः पार्श्वयोर्भेदर्ननं तेन चात्मानं सूचिच्यूहं विभज्य योधयेत् । सतां च सर्वव्यूहानां प्रतिष्ठाव्यूहनसमर्थावितिप्रतिगृहीतावेवं कारणात् । यदा तु परबले ह्येतावेव . मवतस्तदा स्वे बले विपर्ययः कार्यः । तुल्यत्वे तु पुष्टिमत्वानुरक्तकुशलमाननप्रभूतैकार्थ- १० कारित्वादित्यतो विशेषे यथासंभववाक्यैर्योधयेदिति वचनाद्राना स्वयं तत्प्रतिसंधानार्थं व्यूहदुर्गाद्यमश्वे प्रतिग्रहभूतस्तिष्ठेत् । समानतन्त्रेणोक्तम् । "द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहः। भिन्नसंघातनार्थ तु न युध्येताप्रतिग्रहः॥"१९२॥ स्यन्दनाङ्कः समे युध्येदनूपे नौ द्विपैस्तथा ॥ वृक्षगुल्माते चापैरसिचायुधैः स्थले ॥ १९३ ॥ सेनानां देशस्य प्रक्लृप्त्यर्थमाह । समप्रदेशे स्थैरश्वैश्च युध्येत। तत्र हि तेषामप्रतिघातः । अनूपः पानीयप्रायः । तत्राप्यल्पोदके हस्तिभिरगाधोदके तु नौभिः । तेषां हि तत्र सुखप्रचारता । वृक्षैर्गुल्मैश्च संछन्ने धनुर्भिः । तद्रहणाच बलीवर्दग"द्याकुलो गृह्यते समानकार्यत्वात् । स्थलमिति पाषाणवृक्षलतागादिरहितो देशस्तस्मिन्सिद्धिः । धार्यैः शरादिभिरायुधैश्च शक्त्यादिभियुध्येत आसन्नयुद्धत्वादेवं सामर्थ्यप्रदर्शनार्थत्वा- २० दस्य ॥ १९३ ॥ किंच कौरक्षेत्रांश्च मत्स्यांश्च पञ्चालान् शूरसेनजान् ॥ दोल्लचूंश्चैव नरानग्रानीकेषु योजयेत् ॥ १९४ ॥ कुरुक्षेत्रं प्रसिद्धं । मत्स्यसंज्ञो विराटदेशो नागेपुरे पश्चाला उभये २५ कान्यकुब्जा आहिछत्राश्च । शूरसेनजा माथुराः । कचिच्चात्र भावार्थे प्रत्ययो लुप्तनिर्दिष्ट एतद्देशजा हि प्रायेण महावर्माणो बलवन्तः पृथुवक्षसः शूरा अभिमानिनो दुर्विषहा इत्यत्र येऽमी कथिताः परेषां भयहेतवो भवन्ति दीर्घकायाध्यस्ताल्पदेशा अपि दीर्घश्वस १फ-भेदनेन । २ फ-प्रचारता । ३ ण-क्ष-दस्यादपि योन्यता चिंत्या । ४ फ-कुरु। ५क्ष-भोगपुरे। '६ फ-ध्यवस्ता । ७ फ-श्वसूकरा । ६९ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy