________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४४
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
यतश्च भयमाशङ्केत्ततो विस्तारयेद्धलम् ॥ पझेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ १८९ ॥
तस्मिन्पथि यस्मात्प्रदेशात्परहितकारिभ्यो भयाशङ्का स्यात्तेन प्रदेशेन पूर्वगृहाद्विस्तारयेलं गव्यूतिमात्रमाधकं वा । यवसंपत्रदृढप्रहारविस्तीर्णशत्रुपुष्टपरस्परमवरुद्धरथिकावा५ रोहकरीबलान्यवहितानि भवन्ति । समन्ताद्विभृतपरिमण्डलो मध्यनिविष्टविजिगीषुः पद्मव्यूहः । एवं नित्यं निविशेत्पुरान्निर्गच्छेद्रामाद्वा ॥ १८९ ॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ॥ यतश्च भयमाशङ्केत्याची तां कल्पयेद्दिशम् ॥ १९०॥
सेनापतिः समग्रस्य धनस्याधिपतिर्बलाध्यक्षस्तयोर्बहुत्वाभावाविवचननिदेशाच्च सर्व१० दिक्षु तदसंभव इति तत्पुरुषास्तच्छब्देनोच्यन्ते । तदीयपुरुषसन्निवेशाच्च सर्वदिक्षु तावेव
सन्निवेशितौ भवतः । तेन भिन्नस्तुरगगनादिभिस्तत्प्रतिबद्धनिवेशानां संयोधनाय समन्ततो निदेश्य गिरिं वनं गर्ने वा पृष्ठतोऽध्यक्ष कृत्वा यतो भयमाशङ्केत यथा सा प्राची दिग्भवत्येव । निवेशं कुर्यादभिमुखनिर्गमार्थमिव विद्वद्भिः ॥ १९० ॥
गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः ॥ ___ स्थाने युद्धे च कुशलानभीरूनविकारिणः ।। १९१॥
गुल्मान्मनुष्यसमवायान् केचित्साक्षात्समन्ततः सशङ्खपटहा अन्ये विपरीतास्तत्र चोत्पन्नं दुश्चिकित्स महते चानाय गुणैर्विशेषयति । आप्तानाप्तसदृशानित्यभेदार्थ कृतसंज्ञानं कृता संज्ञा यैस्ते कृतसंज्ञास्तानवसरे युद्धेषु शङ्खभेरीनादध्वजादिभिर्वाच॑स्तूर्यमे
वाहरिष्यामस्तदपगमाशङ्कायां चैवमेव कुर्यात् । आहते ध्वजे वोछूिते पृथक्पृथगवस्थातव्यम् । २० एवं संहतैरेवं प्रहर्त्तव्यं एवं व्यावर्तितव्यमित्यादिस्थितम् । स्थाने तत्र कुशला अन्यैः
शरैः शक्यमागन्तुं समेतेन शक्यमस्मिन् वयमपृथक् परे पृथगित्यादियुद्धे नानुसरणादौ कुशला भवन्तः संहतकैर्योधनीयासारं कृत्वा प्रविष्टाः पृष्ठदेशार्थः प्रहारिणः चित्रं योजयितव्या भग्नानामनेकायनशतानां पृष्टं ग्राह्यमित्यादि अभीरवः अनेन विस्तीर्णसमेता
अविकारिणोऽभेदात्मकैय॒युक्तमपरस्य एवमेतान्गुल्मान्समन्ततस्त्रिषु दिक्षु गव्यूतिमात्रव्यापी २५ प्रत्यहमनियतदेशान् बहूनस्थपतेर्भयप्रतिबोधनार्थमवहितभेदातरि जनो विश्वस्तो भवति
दानमानकार्यदर्शनादिभिरपवृत्ते युद्धेऽमात्यादिभिः सह सर्वेषां स्वार्थः संग्रामो मम नाममत्रां राजेति सर्वे वयं समानविभवोपभोगाय नये राज्यं पराजये स्वर्ग इति हेतुनाऽऽगताः ॥१९१॥
१क्ष-आशंकेत भयं यस्मात् । २ य-कृतसंज्ञानां संबोधनाय । ३ फ-दायैस्तूर्यमेव । । य-वायु सच्छ्रिते । ५ फ-त्यादिषूद्वेगे। ६ य-संहतः । ७ फ-नाय प्रास्दर कृत्वा । ८ य-क्ष-खिन्नं । ९ य-यैरुक भूचररयां । १० य-भये इतरो । ११ य
For Private And Personal Use Only