SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । ५४३ मात्मीकरणं यवर्ससेनादिमत्ता चेति षडिघं बलमिति केचित् । हस्त्यश्वरथपदातिसेनाकोशकर्मकरात्मकं षडिधं बलमित्यन्ये । कोशस्थाने प्रक्षेपणमित्यपरे । मौलभृत्यश्रेणिमित्रामित्राटविकबेलभेदात् । सांपरायिकविधानेन सांपरायिकं युद्धे कृत्स्नं तप्रत्योजनं यस्य तत्सपिरायिकं दुर्गकल्पेन वा रिपुं प्रति यायात् । स च सैन्यनिवेशस्तेषु तेषु च स्थानेषु स्थावरजङ्गमदण्डो बहुमुखपरिघफलकशाखाभिः प्राकार इत्यादिस्तादृशस्थापितः ५ विशेषतस्तु यात्रागतः ॥ १८६ ॥ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ॥ गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ १८७ ।। शत्रुसेविनि गूढे प्रच्छन्ने मित्रे गतप्रत्यागते च युक्ततरः स्यात् । अभियुक्ततर आदृततरो भवेन्न विश्वसेदित्यर्थः । यस्मात्स कष्टतरो रिपुरन्येभ्यः क्रुद्धादिभ्यः । १० एवं च युक्ततरवचनात्कष्टतरवचनाच्च गतप्रत्यागतमग्राह्यमम्यस्येति गम्यते । स चतुर्विधः । कारणागतस्ततो विपरीतकारणादागतो यथा दोषेण गतः पुनरागतो गुणमुभयोः परित्यज्य कारणेनागत इति यः स त्याज्यो लघुबुद्धित्वाद्यत्किचित्कारीति । पुनरस्य प्रत्ययस्तु कारणाद्गतः कारणांगतः यथा स्वामिदोषेण गतः परस्मोत्स्वदोषेणागत इति सत्कर्त्तव्यो यदि सङ्गित्वादागतस्ततो ग्राह्यः । अथ परप्रयुक्तस्तेन वा दोषेणापकर्तुकाम १५ इति ततो नेति परराष्ट्र प्रत्यभिप्रस्थितः ॥ १८७ ॥ दण्डव्यूहेन तन्मार्ग यायात्तु शकटेन वा ॥ वराहमकराम्यां वा सूच्या वा गरुडेन वा ॥ १८८ ॥ तत्र दण्डाकारो व्यूहो दण्डव्यूहः। एवं शकटाकृतिस्थानाच्छकट इत्यादि योज्यम् । पुरस्ताद्वलाध्यक्षो मध्ये राजा पश्चात्सेनापतिः पार्श्वयोर्हस्तिनस्तेषां समीपेऽश्वास्ततः २० पदातय इत्येष सर्वतः समवायो दण्डव्यूहोऽतिर्यग्भवति । सर्वतो भयकार्यः सचिव्यूहः स्थलसमुत्थानसैनिकः प्रवीरपुरुषमुखोऽतिदीर्घ ऊो यतः परकक्षोऽन्यैः समं प्रवर्त्तमानः । मकरव्यूहस्तु मुखे जघनयोः पृथुरुभयतो येन प्रशस्तः सर्वन फल्गुबलं लभते न चाथै तद्धि शूरैर्हन्यमानमन्येषामपि भङ्गाय भवति । तस्यान्तमन्यकार्यमवरुद्धं निश्चयेनावतिष्ठते । परिशिष्टं तु बलं व्यूहस्यान्तः प्रक्षिपेत् । एवंरचनाविशेषैरुक्तैरुक्तप्रयोजनापेक्षया वा विशेषेण तु समायां २५ भूमौ दण्डगरुडसूचिभिर्यायात् । विषमायां संकटायां कटमकरवराहैरिति ॥ १८८ ॥ १ य-यवसेनादि । २ य-आटविफां बलभेदात्प्रकार इत्यादि । ३ क्ष-प्रार । ४ क्ष-कारण आगतः । ५ क्ष-गतः परस्ता । ६ क्ष-त ७ क्ष-भये । ८ क्ष-समुखमुपनयोः। ९ क्ष-सर्वत्र न फागुलभते । न चयेतरै रन्यमान । १० क्ष-मन्ये । ११ श-विधाइव । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy