________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४२
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः यातरि बलप्रायः फाल्गुनचैत्रयोर्यायात् । वासन्तिकसस्यप्रायदेशं तदाप्यात्मनोयवसादि भवति । परोपघातक्षेत्रगतसस्योपघातात् । यथावलमिति येन प्रकारेण बलानुरूपं यायादित्यर्थः ॥ १८३ ॥
अस्यापवादः अन्येष्वपि तु कालेषु यदा पश्येद्धृवं जयम् ॥ तदा यायाद्विगृह्येचे व्यसने चोत्थिते रिपोः ॥ १८४ ॥
एतव्यतिरेकेणान्येष्वपि प्रावृडादिकालेषु यदा मन्येतात्मनोऽवश्यंभावि विजयं तदा यायात् । यदा हस्त्यश्ववलप्रायं वर्षास्वश्वबलं हस्तिबलं तदा हि स्वबलकालप्रभावादेकान्तिको जयः । व्यसनपरस्य स्वबलकोशादि तस्मिन्नुत्पन्ने स्वबलकालनिरपेक्षो यायात् । व्यसनपीडितो हि शत्रुः साध्यो भवति । काष्ठमिव गुणोपयुक्तसन्नियोगमात्रादेव विनश्यति । विगृह्येति यातव्यमेवाष्टभ्याहूय यायान्महानस्मिन्नेवावगम्यते ॥ १८४ ॥
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ॥ उपगृत्यास्पंद चैव चारान्सम्याग्विधाय च ॥ १८५ ॥
मूले स्वदुर्गराष्ट्र कुर्यादथपाणिग्राहश्च तत्र विधानं प्रतिविधानं कृत्वा दुर्ग ताव१५ त्प्रभूतधान्यादिकं सुसज्जयन्त्रप्राकारपरिखादि कार्यम् । राष्ट्रस्यापि स्वबलं श्रेणीबलेभ्यो
रक्षां विधाय कुर्यादानमानेभ्य उपसंयम्य प्रत्यन्तेषु प्रक्षेप्तव्यं पाणिग्राहं प्रति प्राह तत्समर्थश्च बलैकदेशः स्वराष्ट्र स्थापयितव्यः ।यात्राप्रयोजनं यात्रिकं हस्त्यश्वादिबलयोग्यं च प्रहरणधारणादिसजं यथाविधिपरोपदेशं कृत्वाऽऽस्पदं प्रतिष्ठानं किंतीतोऽपरकीयाः क्रुद्धादयो द्रष्टव्यास्तानुपगृह्य स्वीकृत्याकारस्य परविषये निवृत्तेस्तज्ज्ञानाय सम्यग्यथावद्विधाय प्रयुज्य किमयं दृष्टोपसंग्रहं कर्तुमारब्धमुते शत्रुपरिमण्डलं कोपयितुमथ मध्यममुदासीनं वा संश्रयितुं तथा मूलयात्रां वा हर्तुकामो विधिवद्वेद वा कर्तुकाम इत्यादि यथा चैतदेवं तथा ॥ १८५ ॥
संशोध्य त्रिविधं मार्ग षडिधं च बलं स्वकम् ॥
सांपरायिककल्पेन यायादरिपुरं प्रति ॥ १८६॥ २५. त्रिविधः पन्था जाङ्गल आतप आटविक इति । केचिदाटविकस्थाने वनप्रक्षेपात्रि
विध इति । अपर उन्नतो निम्नः सम इत्येवं त्रिविधं संशोध्य मार्गोधवृक्षगुल्मलताविच्छेदेन स्थलनिम्नयोः समीकरणं नदीगर्तयोस्तीर्थकरणं पथिरोधकव्यालसमुच्छेदः प्रवर्तकाना
१ ण-वालेषु । २ ण-वं । ३ ण-कृद्धा-। ४ ण-क्ष-प्राहन समर्थश्च । ५ ण-उत्तम परि; क्ष-उत्तर ! दुपरि । ६ ण-छेदं । ७ फ-शनैः।
For Private And Personal Use Only