________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४०
मेधातिथिभाष्यसमलंकृता।
[ सप्तमः
यदि तस्मिन्नपि संश्रये संपश्येज्जानीयात्कथञ्चिदोषं संश्रयकारितं बलीयानेव हि व्यसने बलं द्विधा करोतीति दृश्यते । दोषदर्शनलिङ्गानि च
" दत्त्वाऽऽनुतापः कृतपूर्वहोमं विमानना दुश्चरितानि कीर्तनम् ।
" दृष्टेरदानं प्रतिकूलभाषणमेताश्च दुष्टस्य भवन्ति वृत्तयः ॥" ___ ततस्तत्रापि संश्रये दोषकारिणि विज्ञातेऽपिशब्दादाश्रये निदोषेऽसति सुयुद्धमेव तस्मिन्नपि काले निर्विकारः कुर्यात् । न हि संश्रये विनाशो दृश्यते ह्यल्पबलेनापि महाबलो जीयमानः । अपि चान्त्यावस्थायामुभयथा गुणो विजये राज्य परानये ध्रुवः स्वर्ग इति युद्धस्य तु शोभनत्वं दयिष्यामः । एकैकगुणाश्रयेण: मण्डलविजयाय यायाच्छाक्तः ॥ १७७ ॥
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।।
यथाऽस्याभ्यधिका न स्युमित्रोदासीनशत्रवः ॥ १७८ ।। उपायवचनात्सामादिभिर्व्यस्तैः समस्तैौ । सर्वग्रहणात्तु येन शक्यन्ते संघादिनाऽपि तथा कुर्यात् तेन प्रकारेण यतेत । नीतिज्ञः अर्थशास्त्रज्ञः स्वाभाविकप्रज्ञः नयाद्यमिज्ञो
वा राजा यथा स्यात् शक्तित्रयेणाभ्यधिकामित्रादयो न भवेयुस्तथा प्रकृत्यादिसमादिष्टे १५ कर्मप्रवर्तने च तेभ्योऽधिकमात्मानं कुर्यात् । श्लोकानुरोधान्मध्यमग्रहणं न कृतम् । सोऽपि
त द्रष्टव्यो न मित्रमित्यपेक्ष्यम् । स्वप्रयोजनव्यतिरेकेण मित्रं नामाव्यवस्थितं हि मित्रत्वाधिक्यमुपगत स्वार्थगतिवशाच्च मित्रमप्यरिभवति । तथा च व्यास आह "न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्विपुः।सामर्थ्ययोगाद्विज्ञेया मित्राणि रिपवस्तथा ॥इति।
एतैरुपायमण्डलैर्विचारयेत् ॥ १७८ ॥ २० आयति सर्वकार्याणां तदात्वं च विचारयेत् ॥
अतीतानां च सर्वेषां गुणदोषौ च तत्वतः ॥ १७९ ।।
कार्याणि कर्माणि प्रयोजनानि । तेषां सर्वेषामारिप्समानामायतिः परिणाम्यागामिकालस्तदात्वं प्रारंभावस्थावर्तमानकालस्तं च विचारयेत् । तत्वतस्तत्वेन। अनेकमुखानि
हि कार्याणि क्षणाच्चान्यथा भवन्तीति । तत्र येषामुभौ कालौ न शुध्यतस्तानि कार्याणि २५ कथमारभतेति तद्विचारार्थोपदेशः । अतीतानामतिक्रान्तानां च सर्वेषां गुणदोषौ ततो
विचारयेत् । अत्राप्यतीतानां गुणदोषौ विचार्य यानि कर्माणि गुणवन्त्यतीतानि तान्येव कथं नाम पुनरारभतेत्यतीतकार्थगुणदोषतत्वविचारणोपदेश एवमर्थः ॥ १७९ ॥
१क्ष-स्वे।
For Private And Personal Use Only