________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३८
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
अप्रतिजागरणं स्वे बले पूर्वकृतमशुभं कर्मापि विपर्ययेण वैतद्वयाख्ययम् । मोहादिति पाठान्तरम् । अर्थस्तु दैवशब्देन व्याख्यातः ॥ १६७ ॥
बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ॥ द्विविधं कीर्त्यते द्वैध पाडण्यगुणवेदिभिः ॥ १६८ ॥
बलस्य स्थितिः स्वामिनश्च भेदेन दुर्गस्वामिनः स्वल्पेन बलेन सेनापतेरन्यत्र महता बलेन युक्तस्य । अथवा बलशपथानुग्रहार्थः कश्चित्कर्त्तव्यो हिरण्यादिलाभापेक्षया परस्त्वधिकेनाशु द्वैधीभावो नामायमुपायः । तस्यैतदेव रूपं यद्द्विधा स्थितिलस्वामिनोरत्रैवंरूपस्य तस्यापरं द्वैध वक्तव्यम् । न च तदनेन किंचिदुच्यते । केवलं बलस्य स्वामिनश्च
स्थितिरेतविविधं तत्र वर्तव्यं मायायां द्वैधीभावस्तस्येदं द्वैविध्यम् । उच्यते । सामर्थ्यलभ्य१० मेतत्परानुग्रहार्थमेतत्कर्तव्यं स्वकार्यार्थ चेत्येष द्विधर्धाभावस्य द्वैधीभावः ॥ १६८॥
अर्थसंपादनार्थ च पीडयमानस्य शत्रुभिः ॥ साधुपु व्यपदेशार्थ द्विविधः संश्रयः स्मृतः ॥ १६९ ॥
शत्रुभिः पीडयमानस्य अर्थसंपादनार्थमन्यत्र संश्रयः अर्थपीडानिवृत्तिस्तत्संपादनार्थ शक्यमन्यमाश्रयेत् । स्वदेशं हित्वा तत्र गच्छेत् । व्यपदेशश्चापीडितेऽपि १५ आगामिपीडापरिहाराय व्यपदेशार्थमन्यं संश्रयेत् । एषोऽस्य सहायको वर्तते न शक्योऽ
यमुपपीडयितुमिति व्यपदेशसिद्धिर्न केनचिदुपपद्यते । व्यपदेशप्रयोजनसंश्रयो व्यपदेशशब्देनोक्तः । सामानाधिकरण्येन पाठान्तरं व्यपदेशार्थमिति । व पुनः संश्रयः कर्त्तव्यस्तदाह । साधुषु ये साधवो राजानस्तेषामन्यतममाश्रयेत् । येभ्यः सकाशात्कुसति - शङ्कयते । साधुशब्देन परिभवत्राणसामर्थ्यादयो गुणाः प्रतिपाद्यन्ते ॥ १६९ ॥ __ यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ॥
तदात्वे चाल्पिको पीडां तदा संधि समाश्रयेत् ॥ १७० ॥
आयतिरागामीकालो यद्येवं मन्येत समबलो ममायमप्येष न्यूनबलो वा कालात्त लब्धकृत्योपनापेन मित्रग्रहेण वा शक्नोत्येनममिभवितुं तदा संधिं कुर्यात् । आधिक्य
मधिकवलता । ध्रुवं निश्चितम् । तदात्वे वर्तमानकालवचनोऽयम् ॥ १७० ॥ २५ यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीभृशम् ॥
अत्युच्छ्रितं तथाऽऽत्मानं तदा कुर्वीत विग्रहम् ॥ १७१ ॥ प्रत्दृष्टा उत्साहानुरागयुक्ता दानमानाभ्यामुपसंगृहीता आत्मीयाः प्रकृतीरमात्यादिका मन्येत अत्युच्छ्रितमात्मानं कोशहस्त्यश्वादिसंपदा तदा केनचिदपदेशेन संधिदूषणं कृत्वा विग्रहमाश्रयेत् ॥ १७१ ॥ १क्ष-वक्तव्यमायायां । २ क्ष-द्वैधीभावस्य । ३ क्ष-पीज्यते । ४ क्ष-वक्तव्यः । ५ क्ष-अधिकां
For Private And Personal Use Only