SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] ... मनुस्मृतिः। मत्स्यतीति । अथवा एवंविधा मन्त्रिणो न कर्त्तव्या बुद्धिविभ्रमसंभवात् अतो नाप्ता अपि ततोऽपसः ॥ १५० ॥ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च ॥ स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ १५१ ॥ मानादपेता अवमताः क्षुद्रादयोऽपमानासत्वे कदाचित्किंचिच्छृणुयुः । कदाचिद्वाऽ. ५ क्षराण्युच्चारयितुं शक्रुयुस्ततो मन्त्रभेदः स्यात् । शक्रुवन्ति निपुणाः किंचिदागमेष्वनुमन्तुम् ॥ १५१॥ मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः ॥ चिन्तयेद्धर्मकामार्थान्साथ तैरेक एव वा ॥ १५२ ॥ धर्मादीनां परस्परविरोधं चिन्तयेत् अन्यतमवृद्धौ सर्वोत्थितिर्जयेत् ॥ १५२॥ १० परस्परविरुद्धानां तेषां च समुपार्जनम् ॥ कन्यानां संपदानं च कुमाराणां च रक्षणम् ॥ १५३ ॥ धर्मार्थकामानां वा मन्त्रिणां वा समुपार्जनं संग्रहणम् । कन्यानां संपदानं स्वकार्यसिद्धिवशेन चिन्त्यम् । कुमाराणां राजपुत्राणां रक्षणं तव वयमित्येवमादिमिधर्ममर्थ च । ते ग्राहयितव्याः । नवं हि द्रव्यं येनार्थनातेनोपदिश्यते तत्तदा दूषयति । १५ एवमसंस्कृतबुद्धयो यद्यदुच्यन्ते तत्तत्प्रथमं गृह्णन्ति यद्यसद्भिः संसृज्यन्ते तदा तत्स्वभावस्तेषां प्राप्नोति । ते च दुःसंस्कारोपदिग्धाः न शक्यन्ते व्यसनेभ्यो निवर्तयितुम् । उक्तं च नीलीरक्ते वाससिकुंकुमांगरागो दुराधेयस्तस्मात्ते नित्यमनुशासनीयाः । तत्रापि ये गुणवतस्तान्वर्धयेत् । इतरानीषत्संविभजेत् । ज्येष्ठं महागुणममत्सरं यौवराज्येऽभिषिंचेत् । एवं राजपुत्ररक्षणे नित्यं यत्नवता भवितव्यम् ॥ १५३ ॥ दूतसंप्रेषणं चैव कार्यशेषं तथैव च ॥ अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ १५४ ॥ येन संधानं विग्रहो वाऽपि कार्यस्तेन च दूतसंप्रेषणं चिन्त्यम् । आरब्धकार्यसंबन्धं चिन्तयेत् । अवस्थापनाय कक्षान्तरेष्वन्तवैशिकसैन्याधिष्ठितोऽन्तःपुरं प्रविशेत् । तत्र स्थविरस्त्रीमतिशुद्धां देवीं परिपश्येन्नापरिशुद्धां देवीम् प्रहलीनो हि भ्राता भद्रसेनो २५ मातुः शयनान्तर्गतः कुपुरुषशङ्खविषदिग्धेन नपुरेणावल का जलन मेखलायाः, सौवीरं क्ष-वारयेत। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy