________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
मेधातिथिभाष्यसमलंकृता ।
[ सप्तम
रात्रौ समाप्य कार्य उषःकल्पत्यागेन । आर्य ब्राह्मणान्पूजयित्वा सभा शुभा मङ्गल वतीं प्रविशेत् ॥ १४६ ॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्ध विसर्जयेत् ॥ विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥ १४७ ॥
तत्र तस्यां सभायां स्थितः प्रजा दर्शनार्थमागताः प्रतिनन्ध यथार्हसंभाषणेक्षणाभ्युत्थानाभिवादनहर्षयित्वा विसर्जयेत् यथागतमनुजानीयात् । ततो विसर्जितेषु तेषु मन्त्रयेत्सह मन्त्रिभिः किं कर्त्तव्यमिति स्वपरराष्ट्रगतकर्त्तव्यतानिरूपणं मन्त्राञ्चाङ्गं दर्शयिष्यते ॥ १४७॥
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ॥
अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ १४८ ॥
मन्त्रदेशविधिः । रहोगतः विविक्ते निर्जने देशे स्थितः । अविभावितः अनुमानेनापि यथा न जना जानन्तीदं वस्तु विद्यत इति तथा कुर्यात् । निःशलाकं । शलाका इपीकाः । यत्र तृणमपि नास्ति येन न कश्चित्तिष्ठतीति संभावनाऽस्ति तन्निःशलाकम् ।
इमान्यङ्गानि कर्मणामारम्भोपायः । पुरुषद्रव्यसंपत् देशकालविभागः विनिपातप्रती१५ कारः कार्यसिद्धिरिति । अथवा प्रार्थनाकालं नातिपातयेत्तत्र दीर्थो मन्त्रः स्यात् । न तेषां ब्रूयात् गुप्तमन्त्रश्च स्यात् ॥ १४८ ॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ॥ स कृत्स्ना पृथिवी भुक्ते कोशहीनोऽपि पार्थिवः ॥ १४९ ॥ मन्त्रप्रकाशनिवारणार्थः श्लोकः । पृथग्जना अमन्त्रिणो मन्त्रविद्वाह्याः ॥ १४९॥ जडमूकान्धबधिरांस्तैर्यग्योनान्वयोतिगान् ॥ स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ १५० ॥
यत्किचित्प्राणिजातं तन्मन्त्रयमाणो विशोधयेत् । ततः प्रदेशादपशोधयेत् । मन्त्रभेदाशङ्कया । तिर्यग्योनिषु च शुकसारिकादयोऽपि मन्त्रं मिन्दन्ति गवाश्वादयोऽपि । योगारूढाः परिवर्तितवार्ताविनिकाः सदसद्राहीरूपवार्तादयो भवंति । तदान्तर्धानादयोऽपि नरेन्द्रविद्याश्च श्रूयन्ते । व्यंगत्वादेवग्रहणे सिद्धे गोवलीववत् व्यंगस्य हस्तपादादिछेदने न मन्त्रनियमास्था कर्त्तव्या नायं कुत्रचित् गंतुं शक्नोति इहैवावरुद्ध आस्ते कथं मन्त्रान्
For Private And Personal Use Only