________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ॥ भृत्या भवंति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ १२४ ॥
परस्वमादातुं शीलं येषां ते परस्वादायिनः शठाः सम्यकारिणः प्रायेणाधिकृताः सन्तो भवन्ति । प्राकशुचयोऽपि रक्षन्ति वित्तानि । अतः प्राक्शुचित्वानुमानेनोपेक्षणीयाः। यत्नतः प्रतिजागरितव्याः। तेभ्यो रक्षेदिमाः प्रजाः। न केवलं राजार्थनाशः अनवेक्षया यावत्प्रजा अपि निर्धनीकुर्वन्ति ॥ १२४ ॥
ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ॥ तेषां सर्वस्वमादाय राजा कुर्यात्मवासनम् ॥ १२५ ॥
ये रक्षाधिकृताः कार्यिकेभ्यो व्यवहर्तृम्यो व्यापारवद्भयो हललेशोदेशिकया १० दण्डयन्ति जनपदांस्तेषां सर्वस्वहरणप्रवासने राजा कुर्यात् ॥ १२५ ॥
राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ॥ प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्मानुरूपतः ॥ १२६ ॥
युक्तानां नियुक्तानां स्त्रीणामन्तःपुरदास्यादीनां प्रेष्यजनस्य दोलकवाहादेः प्रत्या वृत्तिं कल्पयेन्न सांवत्सरीयं सकृद्दद्याद्रामं तदेकदेशं वा । स्थानकानुरूपतः १५ प्रधानं नियोगः शय्यारक्षादि कर्म शरीरव्यापारस्तदनुरूपेण वृत्तिगया। प्रधाने स्थाने स्वल्पेऽपि कर्मणि महती वृत्तिर्निकृष्टे स्थाने मटरत्याप कर्मणि स्वल्पेतदुभयानुरूपम् ।।१२।।
पणो देयोऽवकृष्टस्य पदुत्कृष्टस्य वेतनम् ॥ पाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥ १२७॥
अवकृष्टः संमार्जनशोधनविनियुक्तस्तस्य भक्तार्थ पणो देयः । उत्कृष्टस्य २० षट्सु षट्सु मासेषु गतेष्वाच्छादवस्त्रम् । धान्यद्रोणश्च मासिकः । चतुराढको द्रोणः । पणपरिमाणं दक्ष्यति । वृत्तिकल्पनार्था एते ॥ १२७ ॥
क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् ॥
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ॥ १२८ ।।
करग्रहणविधिः कियता मूल्येन क्रीतमेतत्कियच्च विक्रीयमाणं लभते कियता च २५ कालेन विक्रीयते कियत्प्रतिभावेन नश्यत्यथ नेत्येवमादिरूपक्रयविक्रयपरीक्षा ! अध्वानं
चिराचिरगमनप्राप्यताम् । भक्तं सक्त्वोदनादिमूलन । परिव्ययस्तदुपकरणं सर्पिः सूप१ण-नलेशोद्देशिकया । २ फ-राजा। ३ प-दोदक । ४ प-किंप्रतिभवेन न नश्यति।
For Private And Personal Use Only