________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः।
५२३ उपसंहारोऽयम् । योधा योद्धारस्तेषां धर्मो योधधर्मः । अनुपस्कृतः अगहितः । अविकृतो वा । अत एवाह सनातनः स्वेच्छया प्रवर्तितो विकृतः स्यात् । न च्यवेत न चलेत । सर्वदाऽनुतिष्ठेत् । क्षत्रियग्रहणं मुख्य॑स्तस्यात्राधिकार इति दर्शयितुं न त्वन्यस्य तत्स्थानापन्नस्य नायं धर्म इति ॥ ९९ ॥
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ॥
रंक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ १०० ॥ न क्षत्रियः संतुष्टः स्याब्राह्मणवत्किन्त्वलब्धार्जने यत्नं कुर्यात् । अर्जितं च धनं रक्षेद्रक्षितं च वर्धयेत्कोशसंवयं कुर्यात् ततः पात्रेभ्यो दद्यात् । न यायव्ययं कुर्यात् । तदुक्तं " आयादेल्पतरो व्यय " इति ॥ १० ॥
एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ॥ अस्य नित्यमनुष्ठानं सम्यकुर्यादतन्द्रितः ॥ १०१॥ अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ॥
रक्षितं वर्धयेद्वृध्या वृद्धं पात्रेषु निक्षिपेत् ॥ १०२ ॥ पुरुषस्य येऽर्थास्तेषां प्रयोजनं चतुर्विधम् (१०१)। चतस्त्र एताः क्रियास्तत्र प्रयोज्या अर्जनवर्धनरक्षणदानानि । उपकारवचनोऽर्थशब्दः। पुरुषार्थसिद्धयर्थमेतत्प्रयोजनं १५. तस्य चतुर्विधस्य प्रसक्तस्य नित्यमनुष्ठानं कुर्यात् ॥ १०२ ॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ॥
नित्यं संवृतसंवार्यों नित्यं छिद्रानुसार्यरेः ॥ १०३॥ उद्यतो दण्डोऽनेनेत्युद्यतदण्डः । उद्यत उद्युक्तः सव्यापार इति यावत् । तत्रं हस्त्यादिबलं नित्यं योग्याभिरभिविनयेत् । शिक्षा वाहनदमनादिभिर्विधेया । करणयोग्या २० अभ्यासाश्च । तद्वाहनादिषु वस्त्राभरणसंस्कार इत्यादिरुद्यतदण्डता। तथा कुर्वतोऽस्योत्साहशक्तियोगो मण्डले प्रकाशीभवति । तथा नित्यं विवृतपौरुषः। विवृतं प्रकाशतामागतं पौरुषं कर्तव्यम् । सन्धिपालाटवीस्थानादिष्वाप्तपुरुषैरधिष्ठिताः सन्निरुद्धाः कवचिनः सततं जागरणार्थ नियोज्याः । नित्यं संवृतसंवार्यः संवरणीयं संगोपनीयमात्मगतं कृत्वा तत्स्थानं संवृतं कर्तव्यमुपग्रहेण परोपजापरक्षणेन च नित्यं छिद्रानुसरणेन सर्व शत्रोः २५ कृत्यक्ष ज्ञात्वा झटिति तदुपजीपः ॥ १०३ ॥
१ ख-ड-ण-क्ष-वैकृतः । २ ण-मुख्यं । ३ ख-ड-क्ष-तत्राधिकार इति । फ-नायथार्थव्ययं कुर्यात् ।। ख-ड-क्ष-न यथाव्ययः स्यात् । ५ फ-कुर्यादल्पतरव्ययमिति; ख-ड-क्ष कुर्यादल्पतरंव्ययमिति । ६ ख-ड-क्ष-अर्जनेक्षणवर्धनानि । ७ ख-ड-क्ष-उपचारवचनो व्यर्थशब्द । ८ ण-प्रयोजनांतरस्य। ९ ख-उ-क्ष-प्रयोक्तव्यनित्य-। १० ण-तद्रहस्यादिबलं । ११ फ-योग्याभिविनयेत् । १२ ख-ड-क्षशिक्षाच हननदमनादिभिर्विधायीकरणयोग्या अभ्यासाच । १३ ख-ड-क्ष-शक्तियोगो। १४ फ-र्थः ।। १५ फ-करणेन । १६ ण-छिद्रानुसार्ये सतोः । १७ फ-जयः। .
For Private And Personal Use Only