________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ॥ न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ९२ ॥ रथस्थेन रथारूढ एव हन्तव्यः स्थलस्थितो न हन्तव्यः । क्लीबो नपुंसकः पौरुषहीनो वा । अन्यत्र दृढ आसीन उपविष्टो रथपृष्ठे भूमौ वा तवास्मीति वदति यस्तमपि न हन्यात् । शब्दनियमोऽत्र न विवक्षितः । दीनं वदन्नेवजातीयकैरपि शब्दैस्त्वदीयोऽहं त्वाश्रितोऽस्मीति न हन्तव्यः ॥ ९२ ॥
1
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ॥
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ ९३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नायुधव्यसनप्राप्तं नातं नातिपरिक्षतम् ॥
न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ ९४ ॥
न नग्नं ' न भग्नमिति ' वा पाठ: । विसन्नाहस्य प्रतिषेधान्नन्नस्य प्राप्तिरेव नास्ति । तेन शिरस्त्राणाद्यभावेनैकदेशेन नग्नतया नग्नो द्रष्टव्यः । भग्नस्यापि परावृत्त - १० प्रतिषेधात्संमुखस्थोऽपि त्वया सह न युध्येयमिति वक्ति सनानुबन्धनीयोऽवश्यं योद्धव्यमिति । नायुध्यमानं पश्यन्तं यः प्रेक्षक एव केवलः स न हन्तव्यः । यस्तु प्रेक्षते युध्यते च न तत्र प्रतिषेधः । परेण समागतः । अन्येन सह युध्यमानोऽन्येन न हन्तव्यः ॥ ९३ ॥
यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ॥ भर्तुर्यद्दष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते ॥ ९५ ॥
५२१
आयुधव्यसनमायुधकृच्छ्रमायुधभङ्गः कुण्डलिभावः खगस्य ज्याछेद इत्येव - मादिस्तं प्राप्तम् । आर्तः हतपुत्रभ्रात्रादिः । भीतं मुखरागादिना विज्ञाय शस्त्रसंमुखमपि परावृत्तं प्रत्यावृत्य स्थितम् । एते नियमाः प्रतिषेधापेक्षः प्रत्यवायस्तदा च स्वर्गप्राप्तिवचनमर्थवादः । किं पुनरत्र युक्तं पुरुषार्थः प्रतिषेधात् " न कलखं भक्षयेत् " इतिवत् । २० तथा हि नो मुख्यार्थवृत्तिता भवति । सतां धर्ममिति शिष्टानामेष आचार इत्याह अनुस्मरन्निति ॥ ९४ ॥
1
१५
For Private And Personal Use Only
“नैवं मन्तव्यं परावृत्तो यदि हन्यते तदा दुष्कृत्य हतस्तु नेति किंतर्हि परावृत्त - २५ मात्रनिबन्धनं दोषवचनम् । किंचन परावृत्तहते नेयं बुद्धिः कर्तव्या अनुभूतखङ्गप्रहारोऽस्म्यनृणः कृतभर्तृकृत्य इति । तथाविधाः प्रहारा न कस्मैचिदर्थायेति दोषातिशयदर्शनेन
१ ण - युद्धेदिति । २ ण-न युध्यमानं पश्यंतं यः प्रेक्षको बले स न हन्तव्यः । यस्तु प्रेक्षते न युद्धते च । ३ ण- समागतम् । ४ ख-ड-क्ष- नायुधव्यसना वाप्तं ण-व्यसनाप्राप्तं । ५ ण - नाभिपरिस्कृतं ण-नातिपरीक्षितम् । ६ ण-अनुभूतश्च प्रहारोऽस्मृनृपः । ७ फ- तथाविधः । ८ फ-प्रहारो न कार्यों ।
६६