________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः त्पत्तिः । न चेह फलविशेषश्रुतिर्येनेयमाशोऽपि स्यात्कितदेव द्रव्यं प्राप्येत उतं स एवोपकार इति । अश्रुतफलविशेषेषु स्वर्गः फलम् । किंच तिलादिदाने प्राप्तिः फलं श्रूयते । तत्र का द्रव्यसाम्याशङ्का । तस्माच्चायमप्यर्थ उत्तरोत्तरोऽत्र च पात्रातिशयदानात्फलातिशयसिद्धिः । तथा चाह " पात्रस्य हि विशेषेणेति"।
ब्राह्मणब्रुवे ब्रुवशब्दः कुत्सायाम् । जातिमात्रब्राह्मणोऽध्ययनादिगुणहीन' इत्यर्थः । आचार्य उपनेता । वेदपारगोऽध्ययनश्रवणाभ्यां वेदस्यान्तं गतः ॥ ८५ ॥
पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥ ८६ ॥
पातयते धर्मकर्मणः पात्यमानं वा त्रायत इति पात्रं संप्रदानम् । अथवा घृत१० तैलाद्याधारः पात्रमुपचारादिदमपि पात्रम् । अत्रापि हि द्रव्यं निधीयते । आह च ( ७८२).
"नृपाणामक्षयो ह्येष निधिर्नामोऽभिधीयत" इति । तस्य विशेषो भेदः सगुणनिर्गुणत्वादिः । तेन हेतुना दानस्य फलमवाप्यते । अल्पं वा गुणवते वृत्तस्वाध्यायसंपन्नाय दत्तं बहु निर्गुणाय स्वल्पम् ॥ ८६ ॥
देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् ॥ ८७॥
तत्र देशः स्वनिवासदेशादन्यो जानपदः । दूरदेशप्रोषितायां संनिहितत्वादत्तमस्य हेतुरुपघातः। यज्ञप्रवृत्तस्य केनचिदंगेन न्यूनता ग्रहोपराग इत्येवमादिः। विधानम् । उदकपूर्वकस्वस्तिवाचनसंस्कारातिशयो भावः प्रसाद इत्यादि । द्रव्यं गोभूहिरण्यादि । . श्रद्धा प्राप्त्यभिलाषातिशयः। कथमिदं मे निवर्तेति बुद्धिसंतानः प्रत्येति । क्रियासमनन्तरं फलोत्पत्तेरनियममाह । न पुनर्जन्मान्तरफलतामेव । वैदिकानां कर्मणां फल एव कोमस्य नियमावगमात् ।। ८७ ॥
समोत्तमाधमै राजा त्वाहृतः पालयन्मजाः॥ न निवर्तेत संग्रामात्मानं धर्ममनुस्मरन् ॥ ८८ ॥
सर्वोपायपरिक्षये राज्ञो विहितं युद्धम् । तत्र संग्रामभूमिगतस्याहतस्य समन्यूनाधिक२५ बलेनापेक्षाप्रतिषेधार्थमिदं पदं न मन्तव्यं निकृष्टबलं न हन्मीति ।
अथवा ये शत्रव आटविकादयः प्राकस्थितां मर्यादामतिलंध्य देशमत्क्रामन्ति शत्रुभिर्वा राज्ञः संदधते न चेत्ते युद्धेन विना नियन्तुं शक्यन्ते तदा निकृष्टबलैरपि फ-ख-ड-क्ष-आशंकास्यादपि तु किंतदेव । २ फ-ख-ड-क्ष-ततः। ३ ण-प्राप्यतिफलं ।।
४ख-3-क्ष-तथेव। ५ण-तत्रापि; ख-ड-क्ष-न तत्रापि। ६फ-ब्राह्मणो निधीयते। ७ण-तथा तथा . प्रधानतयाऽपि वा । ९ण-देशे। ९ण-कालस्य ।
For Private And Personal Use Only