SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 99 अध्यायः ] मनुस्मृतिः । द्विनश्यति शिष्टानाम् । इदं तु यद् ब्राह्मणेभ्यो दानं न तस्यैते दोषाः सन्ति । अत एवाह । वरिष्ठमग्निहोत्रेभ्योऽग्नौ होमेभ्य इत्यर्थः । मुख्यार्थवृत्त्या कर्मनामधेयमेवाग्निहोत्रशब्दस्तदा चादिग्रहणं व्याख्येयम् । मुखे हुतमिति पाणिरेव ब्राह्मणस्य मुखं" पाण्यास्यो हि द्विजः स्मृत इति वचनात् । वरिष्ठं श्रेष्ठम् । अर्थवादश्चायं न पुनहोम निन्दैव I देव ॥ ८४ ॥ Acharya Shri Kailassagarsuri Gyanmandir ५१७ सममब्राह्मणे दानं द्विगुणं ब्राह्मणबुवे || आचार्ये शतसाहस्रमनन्तं वेदपारगे ।। ८५ ।। विप्रेभ्य इति च प्रकृतम् । तथा च प्रागप्युक्तम् ( ३२९६ ) " वेदतत्वार्थविदुषे ब्राह्मणायेति” । नच यथाश्रुतदानफलोपपत्तिः । कीदृशं हि तत्साम्यं जातितः परिमाणतः उपकारतो वा । यदि तावज्जातिर्तस्तदिति औषधपानोद्देशेन देवलेभ्यो दत्तं खाद्यदानं १० दुःखायैव स्यात् । तिक्तकटुकषायानि प्रायश औषधानि विरेचनीयानि" न प्रीतिजननानि । अथ परिमाणतः तत्रापि यदि द्रव्यमनपेक्ष्य केवलपरिमाणसाम्यं सुवर्ण दत्तं तत्परिमाणं ताम्र लभ्येत । अन्यद्वैी मृत्काष्ठादि । अथ जातितः परिमाणतश्च । तत्र प्रागुक्ता एव दोषाः । अथेोपकारतः । तत्रापि हि यदि तज्जातीय एवोपकारः व्याधिनिवृत्तिरौषधोपकारः । असति च व्याधौ फलस्य विनिवृत्तिरतो व्याधिनिवृत्ति फैल के नौषधदानेन १५ व्याधिराक्षेप्तव्यः । सुसमं वा अन्यदुःखं इति प्राप्तं तस्मात् यथा निवीतं मनुष्याणां उपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्युपव्यानविशेषन्निवीतादयो न पृथग्वाक्यानि तथेदमपि द्रष्टव्यम् । 1 अत्रोच्यते । नात्राख्यातश्रवणस्याप्यस्ति सर्वेषां समत्वात् तत्र यद्यर्थवादः ' सहस्रं वेदपारग' इति तदर्थवादोऽस्तु । अथायं विधिः । विध्यन्तरशेषभावात्सर्वत्रं विधिरभ्युपेतव्यो २० विशेषाभावात् निवीतादिषु तूपव्ययत इत्यत्रा ख्यातदर्शनात् तदर्थस्यै विधिविषयत्वयोग्यत्वाभावादेकत्वावगमाच्च युक्तार्थवदेव तर्ह्य विशेषः । यत्तु नाब्राह्मणेभ्यो दानमस्तीति द्विस्मृतं भवेत् । दीनानाथादिभ्यः सर्ववर्णेभ्यो दानस्य विहितत्वात् । एतान्येव च विधायकानि वाक्यानि ब्राह्मणेभ्यो राज्ञां दानस्य तूक्तं यथाश्रुतफलानुपपत्तिः सर्वप्रकारेणास्याभ्युपगम्यमानत्वादिति । * २५ I अत्रोच्यते । लौकिकीयं वाचो युक्तिः । सममिति यलोके नात्युत्कृष्टं तदेव - मुच्यते । समलवणाः सक्तव इति । उपकारापेक्षा च द्विगुणमिति संख्याश्रुतिर्यावत्तस्योपकारस्तावव्दिगुणो भवति । न तद्द्रव्यप्राप्तिर्नापि तज्जातीय एवोपकारः । किंतु प्रीत्यतिशयो For Private And Personal Use Only १ ण - सर्वशमं । २ ख-ड-फ-क्ष-नितरां । ३ ड ण-क्ष-वृत्तिता । ४ णनिन्दके । ५ फ-प्राधीते । क्ष - अधीते । ६ ण-समकलोपपत्तिः, डक्ष- सफलोपपत्तिः । ७ ण - तत्सम्यक् जातिपरिमाणतः । *-* एतचिन्हांतर्गत खडक्ष पुस्तकेंषु नैव दृश्यत । ८ ण-जातित अपधपाने दत्ते तदेव लभ्येन । ततश्च तद्दान दुःखायैव स्थान् । ९ ण- कटकरसानि । १० फ- विरचनीयानीति प्रतिपत्ति। । ११ फ- अन्यथा । १२णप्रलेन । १३ फ- सुसंभवा दुःख प्राप्ता १४ ण- निबीतथा । १५ फ-भक्तिव्यम् १६ फ-श्रवणभस्ति । १७ फ - समत्वात् । १८ फ-यो । १९ फ- तदर्थ । २० फ-तदर्थविधि । २१ फ- सर्वभ्यो ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy