________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
सुपर्याप्तं यावदात्मनो राज्ञो राजपुत्रकोशायुधाश्वागारादिषूपयुज्यते । गुप्तं बहुकक्षाकं । गृहं कारयेत् । सर्वतुकं सर्वर्तुमाल्यफलैः शोभित । सर्वे ऋतवो यत्रेति । ऋतुशब्देन तत्कार्याणि पुष्पफलादीनि लक्ष्यन्ते । ' सर्वर्तुगमिति ' पाठे सर्वान्तून्गछति प्राप्नोतीति व्युत्पत्तिः । अर्थस्तु स एव । यो यत्र भवति स तेन व्याप्त इत्युच्यते । शुभ्रं सुधाधवलितम् । जलवृक्षसमन्वितं धारागृहोद्यानवनसंपन्नम् ॥ ७६ ॥
तदध्यास्योद्वहेद्भार्या सवर्णी लक्षणान्विताम् ।।
कुले महति संभूतां त्दृयां रूपगुणान्विताम् ॥ ७७ ॥ तद्गृहमाश्रित्य भार्या तत्र सहायार्थ महतः कुलादुद्वोढव्या । एतत्संबन्धेन संरक्षणार्थम् । सवर्णामित्यादावुच्यते तत्प्राक् प्रदर्शितम् । दृद्यां मनोरमां कान्तिलावण्ययुक्ताम् । रूपं संस्थानं गुणा वचनकरणादयस्तैरन्वितां युक्ताम् ॥ ७७ ॥
पुरोहितं च कुर्वीत वृणुयादेव चविजः ॥
तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥ ७८ ॥ सत्यपि द्वितीयानिर्देशे न प्राधान्यावगमे विवक्षितमेवैकत्वं अन्यत्राप्युपादानात् युपं छिनत्ति भार्या विन्देतेतिवत् । ऋत्विजो वृणुयात् । तेषां च संङ्ख्या श्रुतित एवावगन्तव्या । गुणाश्च " नातिस्थूलो नातिकृशः नातिदी? नातिहस्वः नातिवृद्धो नाति- १५ बालः । सप्तपुरुषान्विद्यातपोभ्यां पुण्यैश्च कर्मभिः समनुष्ठितोभयभावनान्प्रतिनाब्राह्मण्यमाशङ्कयते विद्वान्यानयति " इत्यादि । गृह्याणि कर्माणि शान्तिस्वस्त्ययनादीनि । बैतानिकानि वैहारिकाणि त्रेताग्निविषयाणि ।। ७८ ।।
यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः ।
धर्मार्थ चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥ ७९ ॥ २० आप्तदक्षिणै रिदक्षिणैः पौण्डरीकादिभिः । भोगान् धनानि च वस्त्रगन्धविलेपनादयो भोजनविशेषाश्च भोगाः। धनानि सुवर्णादीनि । नित्यमेव तद्दानमिच्छन्ति । धर्मार्थ तस्योत्पत्त्यर्थमेव ॥ ७९ ॥
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्वंलिम् ॥ स्याचाम्नायपरो लोके वर्तेत पितृवन्नृषु ॥ ८॥
१ ख-ड-क्ष-समनुष्टिा उभय भावतः । पुरुषा नाना ब्रह्मण्यमाशंक्यते विप्रान्याजयतत्यिादि । २ ख-ड-क्षी-म्यावा प्रायपरो॥
For Private And Personal Use Only