________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[सप्तमः
वेनो विनष्टोऽविनयानहुषश्चैव पार्थिवः ॥ सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥ ४१ ॥
उभयत्राप्युदाहरणानि लोकसिद्धानि वर्णयन्ति । एतानि महाभारतांदाख्यानानि ज्ञेयानि ॥ ४१ ॥
पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च ॥ कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ४२ ॥
ब्राह्मण्यं चैव गाधिजः। ननु च राज्याधिकारे को ब्राह्मण्यप्राप्त्युपन्यासावसरः ? राष्ट्रप्राप्तिरेव यथापूर्व वर्णयितव्या । उच्यते । धनैश्वर्यादपि जात्युत्कर्षों दुष्प्रापः, सर्वाधिकारहेतुत्वात् ।
ननु च कथं तस्य विनयो हेतुः ? षाड्गुण्यप्रयोगः अप्रमादः अतिव्ययवर्ननं अलोभः व्यसनासेवनं एवमादीनि विनयः । तदेतद्ब्राह्मण्यस्यैकमपि न कारणम् । तपो हि तत्र कारणत्वेन श्रुतं " विश्वामित्रस्तस्तेपे नानृषेः पुत्रः स्यामित्येवमादि "। उच्यते । नार्थशास्त्रोक्तैव नीतिर्नयः । किं तर्हि ? शास्त्रीयो विधिोकाचारश्च । शास्त्रे च
तपसा जात्युत्कर्षो जन्मान्तरे प्राप्यते इति विहितमेव । विश्वामित्रस्य ब्राह्मण्यं तु १५ तस्मिन्नेव जन्मनि क्षत्रियस्य सत इत्याख्यातमेव ॥ ४२ ॥
विद्येभ्यस्त्रयीं विद्या दण्डनीतिं च शाश्वतीम् ॥
आन्वीक्षिकी चात्मविद्यां वातारम्भांश्व लोकतः ॥ ४३ ॥
विद्यामिति द्वितीयान्तपाठेऽधिगच्छेदित्यनुषञ्जनीयम् । समाप्तब्रह्मचर्यस्य सद्योपैदेशा२० त्रय्याधिगमेने तन्निष्पत्तेरभ्यासार्थोऽयमुपदेशः । व्यवयवा विद्या त्रिविद्या तामधीयते
विद्यास्तेभ्यस्त्रयीमृग्वेदादिवेदत्रयं विद्यात् । संदिग्धेषु पदार्थेषु वेदेभ्यो निर्णयं कुर्यात् । तैः सह वेदार्थ चिन्तयेदिति यावत् । न राजत्वाभिमानान्मदावलेपेन सर्वज्ञोऽहमिति बुद्ध्या संदिह्यमानानर्थानुपेक्षेत ।
_____ दण्डनीतिं च दण्डविषया नीतिः । “ दण्डो दमनमित्याहुः" येन शत्रवः स्व२५ प्रकृतयो विषयवासिनश्चान्यायकारिणो दम्यन्ते स दण्डोऽमात्यादिसंपत् । नीतिस्तस्य
प्रयोजनं तत्र विधिस्तं शिक्षेत । तद्विद्भयश्चाणक्यादिग्रन्थविद्भयः । शाश्वतीमिति स्तुतिः ।
१ महाभारते द्रो. प. ६९; शां. प. २८११३७,५८१०२ । आ. प. ६३।५, ६९।२९; उ. प.-१०१ 1१२ भी. प. ६।१४ स. प. ८. ९.। २ शां. प. ५८।१०७. स. १०। आ. १९१। भागवते. ४।३४१५ ३ खडा--अधिगच्छेत्यनु- । ४ फ-राज्योपदेशात् । ५फ-च। ६ खडक्ष--वाऽम्यासनिर्णयं कुर्यात् । ७ फ-चाणाक्यादि।
For Private And Personal Use Only