________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः ।
ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः ॥ त्रैवियदृद्धान्विदुषस्तिष्ठेत्तेषां च शासने ॥ ३७ ॥
५०३
प्रातरुत्थाय शयनं त्यक्त्वा यथाविधानं कृतसंध्योपासनः प्रथमं ब्राह्मणानां दर्शनं दद्यात् । उपासनमन्ति को पवेश नकुशलप्रश्नादिकरणम् । परि: पादपूरणः । तिष्ठेत्तेषां च शासने आज्ञाकरणं तेषां शासनं यदि कस्यचिदुपकारायाविशेयुस्तद्विरुद्धं १ न शङ्कयं नाप्यनर्थकमनुतिष्ठेत् । त्रैविद्यवृद्धान् तिसृणां विद्यानां समाहारः त्रैविद्यं तदधीतिर्नः । त्रैविद्या रूढ्या ऋग्वेदादिवेदत्रयाध्यायिन उच्यन्ते । विदुषस्तदर्थवेदिनश्च । एवंविधा ये ब्राह्मणास्तानुपासीत । तदीयामाज्ञां कुर्यात् । वृद्धास्त्रैविद्यानां श्रेष्ठाः प्रकर्षत्रन्तोऽध्ययनविज्ञानयोः ॥ ३७ ॥
वृद्धां नित्यं सेवेत विमान्वेदविदः शुचीन् ॥ वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते || ३८ || वृद्धान्वयस्थब्राह्मणान् । एतदपूर्व अन्यत्पूर्वसिद्धं विप्रानित्यादि । शुचीन् निरुपाधीन् । एतदप्यपूर्वम् । यथैवाध्ययनविज्ञाने उपास्यत्व कारणमेवं शुचित्वमपि द्वितीयश्लोकार्थार्थवादः । रक्षोभिः रक्षांसि निर्दयानि महाबलानि सर्वधर्मशून्यानि । तान्यपि वृद्धसेविनं पूजयन्ति ॥ ३८
१९
१०
तेभ्योऽधिगच्छेद्विनयं विनीतात्माऽपि नित्यशः ||
:
विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥ ३९ ॥ वृद्धसेवायाः प्रयोजनमाह । तेभ्यो विद्वब्राह्मणेभ्यो वृद्धेभ्यः विनयं राजवृत्तमधिगच्छेच्छिक्षेत । विनीतात्मा यद्यपि स्वयं बुद्ध्याऽपि विनीतोऽर्थशास्त्रैर्वा तथापि वृद्धोपदेशे यत्नवान् स्यात् । दृष्टकर्माणः शास्त्रज्ञेभ्यो निपुणतराः । अथवा पाटवातिशय- २० जननार्थं विनीतेनापि स्वभावतो वृद्धेभ्य आर्येभ्य आत्मा विनेयः । स्वभावशुद्धस्य सुवर्णस्य तेजः संयोगादिनाऽधीयमानसंस्कारो विशुद्धतररूपवानसौ दृश्यते । यस्य विनयाधानस्य फलं न विनश्यतीति ॥ ३९ ॥
For Private And Personal Use Only
बहवोऽविनयान्नष्टा राजानः सपरिग्रहाः ॥
२५
वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥ ४० ॥ पूर्वोक्त एवार्थः श्लोकत्रयेणैव दृढीक्रियते । अविनीताः सपरिग्रहा नष्टाः । पुत्रदारहस्त्यश्वादिसंपत्परिग्रहः । विनयनो न ते राष्ट्रं प्राप्य हारयन्ति । यावत्ते दूरस्था वनस्था अपि कोशहीना अपि राज्यं प्रतिपेदिरे लब्धवन्तः ॥ ४० ॥
१ खडक्ष - तेषां समन्बय वे कस्यचिदुपकाराय आविशेयुस्तदविरुद्धं शक्यम् । २ फ- तदधीयते ।
३ क - वृद्धेभ्यश्व । ४ खडक्ष- अर्थ शास्त्रे वा । ५ फ- सपरिच्छदाः ।