________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ॥
न शंक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ३० ॥ सहायसंग्रहार्थे प्रकरणमिदानीमारभ्यते ।
यस्य च निरूपणा वक्ष्यमाणा तत्सहायादिगुणयोगिनश्चार्यसभ्यसेनापतिदण्डाधिकारिणो न सन्ति तेन स्वयमेव निःशङ्क नयकालगुणसंपन्नेनापि न्यायतो न प्रणेतुं ५ शक्यः । न्यायः शास्त्रानुसारिणी देशाद्यपेक्षया च व्यवस्था । अतः सहायाः शोभनाः कर्तव्याः । यथा स्वयं मूढो विचित्तोऽसंस्कृतबुद्धिरस्ति सक्तो विषयेषु लुब्धो धनविनियोगं यथावन्न करोति तेन तादृशेनैतैदोषैर्युक्तेन न सम्यक् ध्रियते एवमसहायेनापीति तात्पर्यम् । यस्तु विपरीतस्तेन शक्यते ॥ ३० ॥ एष एवार्थो वैपरीत्येनोच्यते
शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा ॥
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ३१ ॥ शुचिरलुब्धः । सत्यसन्धः सत्यप्रधानः । सत्यमेव पुरोधाय सर्वक्रियासु प्रवर्तते स। विजितेन्द्रियः । अजितेन्द्रियस्य कुतः सत्यम् । यथाशास्त्रमनुसरति वर्तते । सुसहायः शोभनाः सहाया अस्येति । अमूखैर्भक्त्यनुरक्तैः सहायैर्युक्तः । धीमता १५ प्राज्ञेन । योऽसौ मूढः प्रागुक्तस्तस्यायं प्रतिपक्षतयोक्तः ।
अतः पञ्चभिदोषनिस्तावद्भिरेव गुणैर्युक्तो दण्डेप्रणयनेऽधिकृतो दृष्टादृष्टफलातिशयभाग्भवतीति श्लोकद्वयस्यार्थः ॥ ३१ ॥
स्वराष्ट्र न्यायवृत्तः स्याभृशदण्डश्च शत्रुषु ।
सुत्दृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ३२ ॥ पितृपितामहादिक्रमागतो देशो:व्यपदेशहेतुः । काश्मीरकस्य काश्मीरः पाञ्चालस्य पाञ्चालाः स्वराष्टम् । तत्र न्यायप्रवृत्तिः न्यायेन वर्तेत न्याययोगाद्वत्तन्यायः । अतो बहुव्रीहिः । न्यायवृत्तिरिति वा पाठः । एतत्पूर्वसिद्धमनूद्य शत्रुषु भृशदण्डता विधीयते । परराष्ट्राणि पुनः पीडयेन्न तत्र विघ्नायुपेक्षणीयम् । राष्ट्रीयोपरोधो वा । तथाकुर्वतः प्रताप उपजायते । प्रतापर्धनस्य शत्रवो नमन्ति । ब्राह्मणेषु सर्वत्र क्षमान्वितः । २५ अपराधेष्वपि साम्ना दण्डः प्रयोज्यो न क्रोधेन । परराष्ट्रवासिनोऽपि राष्ट्रघातकाले
खडक्ष-मूर्खेण । २ खडक्ष-अशक्यो ' ३ खडक्ष-कालगुणसंपन्नानामन्यायता । ४ खडक्ष-भका. नुरक्तैः। ५ खडक्ष-दण्डप्रणयनेऽपि कृते । ६ खडक्ष न्यायवत इति व पाठान्तरन् । ७ खडक्ष-विनाद्यपेक्षणीयो राष्ट्रीयोपरोधः । ८ फ-प्रतापतश्च ।
For Private And Personal Use Only