________________
Shri Mahavir Jain Aradhana Kendra
५००
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
वर्धयति न च वल्लभस्य रागादवनं करोति । प्राज्ञो देशादीनां बाध्यबाधकभावार्थमवस्था विशेषज्ञः । कदाचिद्देशेन कालो बाध्यते कालेन वा देशः । उभौ वा तौ विद्याशक्ततयोश्च परस्परमुत्सर्गापवादभावज्ञः । कार्यवशादर्थश्च बाधक एवं बाध्यतामित्यतः प्राज्ञत्वमुपयुज्यते । धर्मादीनां च गुरुलघुताभावः । स्वल्पो यत्र धर्मस्तस्मिन्साध्यमाने ५ महाननर्थो भवति । तत्र धर्मस्त्यज्यते । प्रायश्चित्तेन समाधास्यत इत्येवमादि बोद्धव्यम् ॥ २६ ॥ तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते ॥
कामान्धो विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ २७ ॥
कामान्धः रामप्रधानः । विषमः क्रोधनः । समत्वेन दण्डपातनेन शत्रौ मित्रे च वर्धते । क्षुद्रः छलान्वेषाद्दण्डेनैव निहन्यते । प्रकृतिको पेनादृष्टेन वा दोषेण ॥ २७ ॥ दण्डो हि सुमहत्तेजो दुर्धरश्वाकृतात्मभिः ।। धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ २८ ॥
सुमहत्तेजः स दण्डः | अकृतात्मभिः शास्त्रेण गुरूपासनया सहजेन वा विनयेन येऽनभिविनीतास्तैर्दुर्धरो न शक्यते सम्यक् प्रणेतुम् । नैवं मन्तव्यमाज्ञामात्रेण दण्डः प्रणीयते । का तस्य दुर्धरता । यतो यस्तत्र न जागर्ति प्रयत्नवान्न भवति तं प्रमादिनं सबान्धवं दण्डो इन्ति । न शरीरेणे केवलेन राजा नश्यति यावत्पुत्रपौत्राद्यन्वयेन १५ सह ॥ २८ ॥
१०
Acharya Shri Kailassagarsuri Gyanmandir
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ॥ अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ।। २९ ।।
देशाद्यनपेक्षया यत्र दण्डः प्रणीयते तत्र सराजकस्य जनपदस्य तिर्यक्स्थावरसहितस्य नाशः । ततो मन्त्रिभिर्जनपदैश्च राजा विज्ञापनीयः । त्यक्तव्यो वा तादृशे २० देशः । देवमुनयः पीड्यन्ते इतःप्रदानजीवना देवाः । अस्मिंश्चानुष्ठानाद्युच्छेदान्नष्टा एक देवमुनयः । तथा च पुराणकारैः
" वर्णाश्रमेभ्यः स्थित्वा तु लोकेऽस्मिन्यः प्रवर्तते
स्वर्गादौ देवयोनीनां स्थितिहेतुः स वै स्मृतः " - इति ॥!
प्रथमात् श्लोकादारभ्य यावदयं श्लोकस्तत्रायमर्थसंग्रहः । समवृत्तेन क्षत्रियेण २९ जनपदपरिपालनं कर्तव्यम् । तच्च दण्डेन विना न भवतीति स देशाद्यपेक्षयाऽवश्यं निपुणतो निरूप्य स्वराष्ट्रे परराष्ट्रे वा यथाशास्त्रं प्रणेयः । अन्यथा तु प्रवृत्तावुभयलोकनाशः। अन्यः सर्वोऽर्थवादः ॥ २९ ॥
१ खडक्ष-विद्यां तु शक्ति । २ फ- कामात्मा । ३ खडक्ष - कुद्धः । ४ खडक्ष - छलात्तेषाम् ५ फ-प्रकृतेः ६ फ-शरीरेण केवालेन राजा न नश्यति । ७ खडक्ष- स्वराष्ट्रे वा परराष्ट्रे वा ।
For Private And Personal Use Only