SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४९४ १० १५ २० २५ www. kobatirth.org मेधातिथिभाष्यसमलंकृता । [ सप्तमः भयेन रक्षिता भवन्ति । राजदण्डे दुःखमिति चेन्महतो नरकादिदुःखाद्राजदण्डनमल्पीय: । कर्तव्यमिति विधिः । अधिकारश्चाष्टमे निरूपितः ॥ २ ॥ अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् ॥ रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ।। ३ ।। विद्रुते पीडितेऽप्रतिष्ठिते वा । प्रभुः प्रजाप्रतिः । स्तुतिरियम् || ३ || इन्द्रानिलयमाणामश्च वरुणस्य च ॥ चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ ४ ॥ अनिलो वायु · । वित्तेशो धनपतिर्वैश्रवणः । मात्रा अवयवाः । शाश्वतीः सारभूताः । निर्हृत्य निष्कृय ॥ ४ ॥ यस्मादेषां सुरेंद्राणां मात्राभ्यो निर्मितो नृपः ॥ तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir एषामिन्द्रादीनां सुरश्रेष्ठानां मात्राभिस्ते जोशैर्निर्मितस्तस्माद्धेतोरभिभवति दुर्निरीक्ष्यमुखी भवति । तेजसा हेतुना । निष्कृष्य निर्मित उत्पादितः यतः कृषिरुत्पादने धातुर्वर्तते । तेनापायावधित्वान्मात्राभ्य इति पञ्चमी तृतीया वा पठितव्या ॥ ५ ॥ तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च ॥ I न चैनं भुवि शक्नोति कचिदप्यभिवीक्षितुम् ॥ ६॥ तपति तपतीव संमुखोऽशक्यदर्शनत्वादेवमुच्यते । तदाह । न चैनं भुवि शक्नोति ब्राह्मणजात्युत्कृष्टा ब्रह्मवर्चस्विनोऽपि नैनमभिमुखं वीक्षितुं शक्नुपन्ति । तदुक्तं "तमुपर्यासीनमधस्तादुपासीरन् " ॥ ६ ॥ सोनव वायुश्व सोऽर्कः सोमः स धर्मराट् ॥ सकुबेरः स वरुणः स चेंद्रः स्वप्रभावतः ॥ ७ ॥ अग्न्यादिदेवतानां मात्राशयत्वात्तच्छक्तियोगितयैवमुच्यते । प्रभावोऽलौव की या शक्तिः ॥ ७ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।। महती देवता ह्येषा नररूपेण तिष्ठति ॥ ८ ॥ मनुष्योऽयमित्येवं बालोऽपि भूमिपो राजा नावमन्तव्यः । किंतर्हि ? महती काचिदेषा देवतैतेन मानुषेण रूपेण स्थितेति । अतोऽदृष्टेनापि दोषेण राजन्यवज्ञा न युज्यते ॥ ८ ॥ १ फ- तापयतीव । क्ष - असन्मुखशक्यदर्शनत्वात् । ३ फ- स महेन्द्रः स्वभावतः । ४ अ-ड-क्ष प्रभावतः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy