________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः
४८१ हेतुत्वात् । उपेक्षा विषय अनुग्राहकेषु उपघाते च प्रसिद्धैव । मनसो वाऽतर्दृदयाकाशे ब्रह्मचिन्तापरतया निश्चलता धारणा ।
प्रत्याहारेण संसर्गमिन्द्रियाणां विषयैः सह सम्बन्धस्तत्र प्रवृत्तिः संसर्गस्तन्दहेत्प्रत्याहारः ततोऽपसरणमिन्द्रियाणां प्रतिबन्धकरणं वा । आश्चर्यरूपेण न कटकादौ रूपवत्स्त्रीसंदर्शने वा स्थगयितव्ये चक्षुषी । अन्यत्र वा दृष्टिरुपनेया। एवं सर्वेन्द्रियेषु । एवं च समा- ५ धानं योगिनोऽप्रतिबद्धं भवति ।
ध्यानेनानीश्वरान गुणान् । गुणान्त्सत्वरजस्तमांसि । ते चानीश्वराः परतन्त्राः चेतनाधीनमूर्तयः पुरुषस्यानतस्य सुखादिरहितस्य योऽभिमानोऽहं सुख्यहं दुःखीति निर्गुणस्य गुणंमन्यताभिमानस्य गुणपुरुषविवेकध्यानेन दग्धव्यः । चिद्रूपः पुरुषो निर्गुणो गुणमयी प्रकृतिरित्येवं गुणपुरुषविवेकः कर्तव्यः ॥ ७२ ॥
स कथं कर्तव्यो ? ध्यानेन किंपुनर्येयमत आह
उच्चावचेषु भूतेषु दुर्जेयामकृतात्मभिः ॥
ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः ॥ ७३ ।। अन्तरात्माऽन्तर्यामी पुरुषस्तस्य गतिः स्वरूपं यथावद्विज्ञेयं सुखदुःखाभिमानो " न केवलं मनुष्यजन्मनि किंतर्हि उच्चावचेषु नानाविधेषु भूतेषु तिर्यक्प्रेतपिशाचादिष्वेहं ममेति १५ प्रत्ययोऽविद्याकृतो निवर्त्यः । अथवा " कथमयं विभुरन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः सर्वकामः सर्वरसः सर्वगन्धः सर्वस्पर्श इदमभ्यस्यतो विनिघत्सोर्विपिपासोः" । एवंविधेऽपि सुखे दुःखे शरीरस्य शरीरेष्वसर्वभोगतया सोहं नामाहोकर्मणां माहात्म्यं यदयं सर्वात्मकः स्वतन्त्रः परतन्त्रीक्रियते कर्मभितानि करिष्ये दुष्टस्वामिस्थानीयानि भूतक इव कर्माणि प्रतिपालयिष्ये यथा भृतकः कश्चित्स्वामिनं निबन्धेनाराधयितुं प्रविष्टः सन्यं २० मन्यते यावदुराधर्ष इव नोदण्डशलिस्तनापरः परुषभाषी नैनं भूयः परिचरिष्यामि यन्मयाऽस्मात्किंचिद्भूत्यादि गृहीतं तदेवास्य कर्मकरणेन शोधयामि एवं ध्यायन्नाशीत । कृतानां कर्मणां फलोपभोगेनान्तं यास्यामि अन्यानि च न करिष्यामीत्येवमादि ध्येयम् । तथा किमेते क्षेत्रज्ञाः परमात्मनो विभूतय उत स्वतन्त्राः नैवंपरवान्यः कश्चिदस्तीति वेदान्तनिषेवणादिना निश्चित्य ध्यातव्यम् ।
अन्ये पुनराहुः । ध्यानं च योगश्च ध्यानयोगं तेनांतरात्मनः गतिं संपश्यन्निरूप्योप्यासीत गति ध्यानन योगेन च । अथवा ध्यानार्थों योगः चित्तस्थैर्य तत्कृत्वाऽऽत्मनो
१फ-हरणम् । २ व-नटकादौ; ड-नटापेक्षादा । ३फ-गुणिताभिमानस्सुगुण- क्ष-निर्वत्यः । ५ फ-महात्म्यं । ६ ड-नितम्बेन ।
अ-फ-ख-ड
For Private And Personal Use Only