________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । न तापसैाह्मणैर्वा वयोभिरपि वा श्वभिः ॥
आकीर्ण भिक्षुकैर्वाऽन्यैरागारमुपसंव्रजेत् ॥ ५१॥ आकीर्ण यत्र बहवोऽन्नलाभाय संघटितास्तं प्रदेशं भिक्षार्थ वर्जयेत् ॥ ११ ॥
क्लप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ॥
विचरेनियतो नित्यं सर्वभूतान्यपीडयन् ॥ ५२ ॥ पात्राणि वक्ष्यति । दण्डात्रयः । त्रिदण्डी हि सः । कुसुम्भः कमण्डलुः । न महारर्जनम् । उत्तरश्लोकार्धस्यार्थः प्राग्विहित एव ॥ १२ ॥
अतैजसानि पात्राणि तस्य स्युनिणानि च ॥
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ ५३॥ अतैजसानि सुवर्णाद्यघटितानि पात्राणि भिक्षाया जलस्य च निव्रणान्य- १० च्छिद्राणि । अद्भिरम्मात्रेण चमसानामिव निर्लेपत्वे । लेपसंभवे तु तदपनयोऽपि द्रव्यान्तरेण कार्य इति ग्राह्यम् ॥ ५ ॥
अलावू दारुपात्रं च मृन्मयं वैदलं तथा ॥
एतानि यतिपात्राणि मनुः स्वायम्भुवोऽब्रवीत् ॥ ५४ ॥ वैदलं वंशादिविदलकृतम् । यतिपात्राणि भिक्षार्थ जलार्थ च ॥ १४ ॥
एककालं चरेद्भक्ष न प्रसज्जेत विस्तरे ॥
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ५५॥ भैक्षकार्यस्य भोजनस्यैककालता विधीयते । न पुनर्भेक्षचरणस्यैव । द्विभॊजनप्रतिधोऽत्राभिसंहितस्तत्र सकृच्चरित्वा द्वितीयस्मिन्काले शेषयित्वा न भुञ्जीत तदर्थो भोजनप्रतिषेधः । अत एवाह न प्रसज्जेत विस्तर इति । द्वितीयभोजनार्थितया हि २० विस्तरः प्राप्नोति । एकारामस्य न भृत्यार्थेन भैक्षविस्तर इति हेतुं ब्रुवन् सकृद्भोजनेऽपि सौहित्यं निषेधति ॥ ५५॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ॥
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ५६ ॥ भुक्तवन्तो जना यस्मिन्काले स भुक्तवज्जनः । एवं विधूमादयोऽपि । शरावाणां २५ संपात उच्छिष्टानां भूमौ त्यागः स यदाऽतीतो भवति । सर्वेणैतेन प्रथमे पाककाले भिक्षादानावसरो निवृत्तो यदा भवति तदा भिक्षितव्यमित्याह । विधुम इत्यादिना द्वितीयपाकप्रवृत्तिमाह । सन्ना मुसला अवघातान्निवृत्ताः स्थापिताः ॥ १६ ॥
अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ॥
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ५७ ॥ १ ण-महारजनी । २ फ-मुसलावघटनान्निवृत्ताः । ३ डखण-लाभश्चैनं न हर्षयेत् ।
For Private And Personal Use Only