SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [षष्ठः अतिवादास्तितिक्षेत नावमन्येत कंचन ॥ न चे देहमाश्रित्य वैरं कुर्वीत केनचित् ॥४७॥ शास्त्रमतिक्रम्य यः कश्चिद्वदति सोऽतिवादः अप्रियाक्रोशः । तितिक्षेत क्षमेत न प्रत्याक्रोशेत् न च मनसा क्रुध्येतेत्यतो वक्ष्यति "आ क्रुष्टः कुशलं वदेदित्" इति । अनेन मनसः क्षोभो विनिवार्यते न कुशलशब्दाभिधानं विधीयते । तदा हि मिथ्यावादी स्यादन्यद्धृदयेऽन्यत्तु वाचा वदन्नावमन्यतेति । अवज्ञानं न कस्यचित्कुर्यात् । गुर्वादिपूननं नातिक्रामेत् । न चेमं देहं यदि कश्चित्प्रहरेच्छरीरे तेन सह वैरं कुर्यात । किमनेन मे शरीरेण नष्टेनानष्टेन वा तेजोमयं मे शरीरं भवत्विति ध्यायेत् ॥ ४५ ॥ क्रुद्धयंतं न प्रतिक्रुद्धदाक्रुष्टः कुशलं वदेत् ॥ सप्तद्वारावकीर्णा च न वाचमनृतां वदेत् ॥ ४८ ॥ सप्तद्वाराणि च धर्मार्थों धर्मकामावर्थकामौ कामार्थो कामधर्मी अर्थधर्मी:त्रिवर्ग इति । अत्राऽवकीर्णा विक्षिप्तामेतद्विषयां न वाचं वदेदनृता भेदाश्रयत्वादेतेषां भेदस्य सर्वस्यासत्यत्वादनृतामित्युक्तम् । किंतर्हि मोक्षाश्रयामेव वदेत् । अथवा सप्त शीर्षण्याः प्राणास्ते वाचो द्वाराणि अथवा षडिन्द्रियाणि बुद्धिः सप्तमी । एतैर्गृहीतेष्वर्थेषु वाक् प्रवर्तते । १५ सुऽविभक्तय इत्यन्ये ॥ ४८ ॥ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः॥ आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ४९ ॥ आत्मतत्वप्रतिविधानापादानपरमेकाग्रत्वमध्यात्म तद्रतिस्तदर्थचिन्तापर आसीत । निरपेक्ष इत्युक्तानुवादो विषयान्येभ्यो धर्मेभ्योऽनुष्ठानार्थः । निरामिषो निःस्पृहः । २० मांसमामिषम् । तेन स्पृहां लक्षयित्वा प्रतिषेधस्त्रातिशयवती प्राणिनां स्पृहा । अन्यत्प्रागुक्तमेव ॥ ४९ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ॥ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ५० ॥ उत्पाता दिव्यान्तरिक्षभौमा उपरागग्रहोदयकेतूदयदिग्दाहावनिचलनादयस्तत्फलं न २५ कथयेद्भिशालिप्सया । निमित्तं गृहादौस्थित्यादि । नक्षत्रविद्या अद्य कृत्तिकाकर्मण्यायात्रा नक्षत्रमित्यादि । अंगविद्या हस्तलेख्यादिलक्षणम् । अनुशासनं राज्ञस्तत्प्रकृतीनां । एवं युक्तं वर्तितुं एतेन सन्धिरनेन विग्रह इदं त्वया किमिति कृतमिदं किन्न करोषीतिवादोऽभिमानहेतुकः शास्त्रार्थविप्रतिपत्तौ साधनदूषणाद्युपन्यासः ॥ ५० ॥ १ फ-क्रुयेदित्यतो । २ ख-मनंक्षोभो । ३ फ-सुप्तविभक्तय । ख-सुब्बिभक्तय इत्यन्ये ४ फ-प्रतिबोधापादनपरम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy