________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
द्वितीयामरण्ये संभावयेत् । उपेक्षकः अचेतनेष्वपि भावेषु कमण्डल्वादिषु न तन्निजायत्तं कुर्यात् । अथवा शरीरस्य व्याधिप्रतीकारं न कुर्यात् । अन्ये तु सङ्कमुक इति पठन्ति । अस्थिरः सङ्कसुकैः तन्निषेधेन चित्तवृत्तिधैर्यमुपदिशति । मुनिः संयतवागिन्द्रियः । भावेन चित्तेन समाहितः मनसा विकल्पान्वर्जयेत् । भावेनैव समाहितो न वाङ्मात्रेण ॥४३॥ कपालं वृक्षमूलानि कुचैलमसहायता ॥ समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ४५ ॥
भिक्षाभोजनपात्रं कपालं कर्परम् । निकेतो वृक्षमूलानि । कुचैलं स्थूलजीर्णवस्त्रखण्डम् । समता शत्रौ मित्रे उभयरूपरहिते स्वात्मनि च । मुक्तस्य लक्षणं अचिरप्राप्यता मोक्षस्योच्यते न पुनरियतैव मुक्तो भवति ॥ ४४ ॥ * नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ कालमेव प्रतीक्षेत निर्देशं भृतको यथा ॥ ४४ ॥
४७३
अनेनक्लेशिताऽभिहिता । न मरणं कामयेत । नापि ज्ञानातिशयलाभार्थी जीवितं कालमेव प्रतीक्षेत । यद्यदा भविष्यति तत्तदैवास्त्विति चिन्तयेत् । यथा भृतको निर्वेशं भृर्तिं गृहीत्वा कालं परिपालयति । अहर्तस्य मया कर्त्तव्यमिति नान्तरा विच्छेदे मूल्यलाभः एवं संसारक्षयाच्छरीरपाते मोक्षो भवत्येतेन विधिना न स्वेच्छा वृत्तेन ॥ ४५ ॥ १५ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ॥
सत्यपूता वदेद्वाचं मनःपूतं समाचरेत् ॥ ४६ ॥
१ फ-प्रतिकारं । २ फ-त्वशङ्कुसुक । ३ फ-कुलम् । ४ फ- अविलम्बाप्यतो ।
* ग्रैष्म्यान्हैमन्तिकान्मासानष्टौ भिक्षुर्विचक्रमेत् ॥
दयार्थ सर्वभूतानां वर्षास्वेकत्र संवसेत् ॥ १ ॥ नासूर्य हि व्रजेन्मार्ग नादृष्टां भूमिमाक्रमेत् । परिभूताभिरद्भिस्तु कार्यं कुर्वीत नित्यशः ॥ २॥ सत्यां वाचमहिंस्रां च वदेदनपकारिणीम् । कल्कापेतामपरुषामनृशंसामपैशुनाम् ॥ ३ ॥
५ फ-निर्देशं । ६ ख - अक्रोशिता । ७ फ-नाप्यतिशय । ८ फ- आहरेत्तस्य ।
६०
For Private And Personal Use Only
१०
चक्षुषा मार्गे निरूप्य यस्मिन्प्रदेशे प्राणिनः पीडां न गच्छन्ति तत्र पार्द 'निदध्यात् । सत्यां वाचं वदेदिति सिद्धे पूतग्रहणं सत्यशब्दस्योपलक्षणतां दर्शयति । तेनापविद्धं भवति । मनसा पूतो मनःपूतः सदा स्यात् । परद्रव्याभिध्यानादि २० न कुर्यात् ॥ ४६ ॥