________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[षष्ठः
स्तीत्युक्तम् । अभयं सर्वभूतेभ्यो दत्वेति अनेनाशुष्काणां तृणपलाशानामनुपादानमाह । तेजोमया नित्यप्रकाशा । उदयास्तमयौ यत्रादित्यस्य न विभाव्यते । यथोक्तम् “ अत उर्ध्वमादित्यो नैवोदेति न वाऽस्तमेति" इत्युपनिषत्स्वित्येवमाहुर्वचांसि ।। ३९ ॥
यस्मादण्वपि भूतानां द्विजानोत्पद्यते भयम् ॥ तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ ४० ॥ एष एवार्थः पुनरुक्तः। देहाद्विमुक्तस्य वार्तमानिकं शरीरं यस्य॑ पततीत्यर्थः॥४०॥
आगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः॥ समुपोढेषु कामेणु निरपेक्षः परिव्रजेत् ॥ ४१ ॥
पवित्रैमन्त्रनपैर्दर्भकमण्डलुकृष्णानिनैरुपचितो युक्तः । अथवा पावनैः कृच्छैः । १० मुनिरकिंचिद्वादी । समुपोढेषु केनचित्कामेषु स्पृहणीयेषु मृष्टभोजनादिषु यदृच्छातो
गीतादिशब्देषु सन्निहितेषु पुत्रादिषु वा समुपस्थितेषु निरपेक्षो भवेत् । नैतांश्चिरं स्निग्धेन चक्षुषा पश्येन्नाकर्णयेन्न तैः सहासीत ॥ ४ १ ॥ यत आह
एक एव चरेन्नित्यं सिद्धयर्थमसहायवान् । सिद्धसेकस्य संपश्यन्न जहाति न हीयते ॥ ४२ ॥
पुकरामताऽनेन विधीयते । एक एवेत्यनेन पूर्वसंस्तुतपरित्याग उच्यते । असहायवानिति भृत्यादेः पूर्वस्यापि परिग्रहो न कर्तव्यः । संविद्रागद्वेषविनिर्मुक्तस्य सर्वसमता एवं भवति । अन्यथा एष एव भृत्यादिरन्तिकस्थः तत्रैवं बुद्धिः स्यादयं
मदीयो नायमिति । एष एव संगोऽधिहेतुर्यथा त्वेष संपत्स्यते यदा न जहाति न २० क्वचित्पुत्रादिस्तेन त्यक्तो भवति । अतो न हीयते न वियुज्यते पुत्रादिभिस्तद्वियोगदुःखं
नासादयति । इतरथा संगात्पुनस्त्यागे महदुःखं न तस्य कश्चिन्म्रियते स न कस्यचिदिति ॥ ४२ ॥
अनग्निरनिकेतः स्याग्द्राममन्नार्थमाश्रयेत् ॥
उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः॥४३ ॥ २५ श्रौतानामग्नीनां पूर्वमभाव उक्तोऽनेन गार्हस्थ्यस्योच्यते । अथवा पाकप्रतिषेधो
ऽयमग्न्यर्थस्य चेन्धनस्य शीतादिनिवृत्तिप्रयोजनस्य । निकेतो गृहम् । ग्राममेकां रात्रिमन्नार्थमाश्रयेत् । कृतप्रयोजनोऽरण्ये शेष कालम् । एषा चैकरात्रिोमे गौतमेनोक्ता । तत्र यदि समया ग्रामं तदाऽन्नार्थ एव प्रवेशः । अथ दूरतस्तदैकां रात्रि वसेत् ।
१फ-तस्य; ण-नास्य; ख-नास्ति । २ फ-पुत्रादिसु- ३ ख-धमं । फ-पूर्ववस्तुपरित्याग । ५ ख-ड-बन्धहेतुः । ६ फ-ऽशंकुसुको।
For Private And Personal Use Only