________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
ग्रीष्मे पञ्चतपास्तु स्याद्वस्वभ्रावकाशिकः ॥ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः || २३ ||
०
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चभिरात्मानं तापयेत् । चतसृषु दिक्षु अग्नीन्त्सन्निधाप्य मध्ये तिष्ठेदुपरिष्टादादित्यतापं सेवेत । प्रावृष्यभ्राण्येवावकाशाऽऽश्रयो यस्मिन्देशे देवो वर्षति तं प्रदेशमा - ५ श्रयेद्वर्षनिवारणार्थं छत्रवस्त्रादि न गृह्णीयात् । हेमन्ते शीतोपलक्षणार्थम् । एतेन शिशिरेऽप्येष एव विधिः । आर्द्रवासस्त्वं क्रमशः क्रमेण ॥ २३ ॥
उपस्पृशंस्त्रिषवणं पितृन्देवांश्च तर्पयेत् ॥
तपश्चरंश्वोग्रतरं शोषयेद्देहमात्मनः ॥ २४ ॥
[ षष्ठः
उपस्पर्शनं स्नानम् । अन्यदपि ऊर्ध्ववाहादि मासोपवासद्वादशरात्रादि तपः । १० उग्रतरं प्रकृष्टतरं शरीरपीडाजननं कुर्वन् शोषयेच्छरीरम् ॥ २४ ॥ अग्नीनात्मनि वैतानांत्समारोप्य यथाविधि ॥ अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ।। २५ ।।
विताने भवा वैताना: श्रौताः । तान्समारोपयेद्भस्मपानादिविधानेन । आत्मनि समारोपणविधिश्च श्रवणकादवगन्तव्यः । चिरकालं यदा तपश्चरितं भवति सप्तत्यवस्थां १५ वयः प्राप्तं तदा वानप्रस्थ एव सन्ननग्निरनिकेतः पर्णकुटीं निवासार्थी जह्यात् । क तर्ह्यसीत उपरिष्टाद्वक्ष्यति “ वृक्षमूलनिकेतने " इति ( श्लो. २६ ) । मुनिः स्यादिति संबध्यते । तेनायमर्थ उक्तो भवति । वाङ्गियमं कुर्यादिति मौनव्रतधारी नियतवागुच्यते लोके । मूलफलाग्ननः अन्यान्ननिवृत्त्यर्थमेतत् । नीवारादन्यारण्यान्यपि नाश्नीयात्॥२५॥ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ॥ शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ २६ ॥
For Private And Personal Use Only
सुखप्रयोजनेषु वस्तुषु प्रयत्नं न कुर्यात् । आतपपीडितः छायां नोपसर्पेत् । शीतार्दितो नाग्निं समिन्धीत । यदि तु दैवोपपादितादित्यतापादिना शीतादिदुःखनिवृत्तिभवतीत्यत्रैव तदुःखापनोदः क्रियते । न निषिध्यते । वर्षादिकालादन्यत्रैताद्विधीयते । तत्र प्रतिपन्नस्य धैर्मस्य विधानात् । अथवा व्याधितस्तस्यौषधप्रयत्नो निवार्यते । व्याधिनिवृत्तिरपि २५ सुखमुच्यते । अतस्तन्निवृत्त्यर्थं यत्नं न कुर्यात् । धराशयः केवलैस्तृणैराच्छादिते स्थण्डिले शयीत । शरणेष्वाश्रयेषु गृहवृक्षमूलादिषु ममकारमात्मीयाभिनिवेशं न कुर्यात् । वृक्षमूलानि निकेतनं गृहस्थानीयं कुर्यात् । तदसंभवे शिलातलगुहादयोऽपि विडिताः ॥२६॥
१ ड - पत्रकुटी । २ फ-यत्नं । ३ ख -ड- प्रतिपन्नस्य विधानाम् । ४ फ-यतं कुर्यात् ।