________________
Shri Mahavir Jain Aradhana Kendra
४६२
१०
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ षष्ठः
सहप्रस्थानपक्षे विधिरयं भविष्यतीत्येतदपि न । विशेषस्याश्रुतत्वात् । निक्षेपपक्षे चाग्नीनां प्रतिपत्त्यन्तरमनाम्नातं किञ्च सहत्वपक्षेऽपीदं विरुध्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
"
“वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपत्पृथक् ” ॥ इति ( श्लो. ११ ) । आरण्यानि मुन्यन्नानि नीवारादीन्यभिप्रेतानि । ग्राम्यस्य परिच्छदस्य त्यागविधानात् । त्रीह्यादिभिश्च वेदे पुरोडाशा विहितास्ते च ग्राम्याः । न च स्मृतिश्रुतिषु उत्पन्नन्यायेन त्रीहिशास्त्रविधिन्यायेन वा केनचिन्मेध्येनारण्येनान्नेन प्रयोगः परिसमाप्येत निक्षेपे । ते च भार्यया दुरुपपादाः । कथं यावज्जीवश्रुतौ सत्यामग्नीनां त्यागो भार्याया वा तस्मादाश्रमान्तरविधानं वैतानिकानां च कर्मणामनुष्ठानं न संवदेत् । कर्तव्यो -
।
ऽत्र यत्नः ।
केचिदाहुः वैतानिकशब्दः स्मार्तेष्वेव कर्मसु स्तुत्या प्रयुक्तः । न च स्मार्तेषु व्रीह्यादि नियमशास्त्रमस्ति । तत्र ह्याम्नायते ( रामायणे अयोध्याकाण्डे ) -
66
यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवता: " इति । अतश्च मुन्यन्नै - रनुष्ठानविरुद्धं भवेद्रीह्यादिशास्त्रविरोधः परिहृतः स्यात् । सहाधिकारस्तत्रापि विद्यते । तस्य कः परिहारः । उभयोः स्मार्तत्वादस्यामवस्थायां बाधिष्यते ।
१५
यत्तु श्रौतवचनं “पत्न्या सह यष्टव्यमिति” तच्छ्रतेष्वेव । अथवा नैवायं विधिर्गृहस्थाग्नेः । किंतर्हि 'श्रावणिकेनाग्निमाधायेति' गौतमेन पठितम् । इहापि वक्ष्यति “वैखानस - मते स्थित " इति (लो. २१ ) । तस्माच्छ्रास्त्रविहितानि कर्मान्तराण्येवैतानि ।
दर्शपूर्णमासादयस्तु शब्दाः भक्त्या तत्र प्रयुक्ताः । अतस्तत्र तदाधानममार्यस्यैत्र । गार्हस्थ्योपात्तानां प्रतिपत्तिरुक्ता " अग्नीस्वात्मनि वैतानानिति " ( श्लो. २९ ) । यत्तु २० यावज्जीवश्रुतौ सत्यां कथमग्नीना त्याग इति एतच्चातुराश्रम्यानुक्रमणप्रकरणे निरूपयिष्यते । अन्ये पुनराहुः | होमो ग्राम्यानामन्नानां प्रतिषिद्धो न तु देवताद्यर्थ उपयोगः । ननु च यजमानपञ्चमा इडां भक्षयन्तीति " तत्रापि विद्यते मक्षः । सत्यम् । स तु शास्त्रीयो न लौकिकः । लौकिकस्य च प्रतिषेधः । संत्यज्येति ग्रामप्रवेशश्च तस्य तदर्थो न २५ विरुध्यते । तथा वृक्ष्यति " ग्रामादाहृत्य वाऽश्नीयादिति” ( श्लो. २८ ) । तदेतदसत् । मुन्यन्नैरिति विधानात् । तदेवं श्रावणिकेनाग्निमाधायेत्यादि सर्वमुपपन्नम् ।
66
तथा “ह्यग्निहोत्रं सम`दायेति” पठ्या । न तु सत्यज्येति । समारोपणमपि मुमूर्षोस्तप्ततपसो वक्ष्यते प्रथमप्रवासे न च तुरायणादिशब्दानां श्रवणिकाग्निविषयत्वे कथंचिदुप
फ - विनिक्षेप । २ अ-क-ख-ड-क्ष-अनुष्ठाने स तु विरुद्धं भवत् । ३ अ. ४ सू. २६ “ श्रावणकेन" इति गौतमीयपाठः । ४ अ-क-ख-ड-क्ष-प्रतिषिद्धो तु । ५ फ-तदेव सत् । ६ र-फ- समाधायेति । ७ फ- प्रवासेन नतुरागादि शब्दानां - ; र-न चातुरायणादिशब्दानां ।
For Private And Personal Use Only