________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
पष्ठः
व्रीहियवमयमन्नं ततः प्रभृति नाश्नीयादित्येतत्संत्यज्येत्युच्यते । तदुक्तं मूलाशीत्यादि। परिच्छदः गवाश्ववस्त्रासनशय्यादिः । यदि भार्याया इच्छा तदा सहगमनम् , अन्यथा एकाकिनः । अन्ये तु तरुणी निक्षिप्य वृद्धया सहेति वर्णयन्ति । सत्यां भार्यायामयं विधिः । पुत्रेषु निक्षेपः वनगमनं वा । असत्यामपि मृतायां वनवास आपस्तम्बादिभिः स्मयते " पुनराधान " इत्यत्र । यस्येन्द्रियचापल्यं नास्ति स वानप्रस्थः । इतरः पुनरान्परिगृह्णीयादिति व्यवस्था ॥ ३ ॥
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ॥ ग्रामादरण्यं निष्क्रम्य निवसनियतेन्द्रियः ।। ४ ॥
अग्नय एवाग्निहोत्रशब्देनोक्ताः । श्रौताननीन्समादाय गृहीत्वा गृह्यं च अग्नि१० होत्रपरिच्छदं सुनुवादि । ग्राम्यस्य परिच्छदस्य त्यागविधानादग्निसंबद्धस्य प्रतिप्रसवोऽयम् ॥ ४ ॥
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ एतानेव महायज्ञान्निर्वद्विधिपूर्वकम् ॥ ५॥
एतानेव ये गृहस्थस्य विहिताः । निर्वपेदनुतिष्ठेत् । विधिपूर्वकमित्यनुवादः १५ श्लोकपूरणार्थः ॥ ५॥
वसीत चर्मचीरं वा सायं लायात्मगे तथा ॥ जटाश्च विभूयान्नित्यं श्मश्रुलोमनखानि च ॥६॥
चर्म गोमृगादीनाम् । चीरं वस्त्रखण्डम् । सायं दिवप्तावसानसमयः । प्रगे चान्हः प्रथमोदये । एवं सायं स्नानविधानाद्रात्रौ भोजनमस्याहुँः भुक्ते स्नानप्रतिषेधात् । २० तदयुक्तमित्यन्ये । यतः स्नातकव्रतमतः स्नानमाचरेद्भुक्त्वेति । महाभारते तु पुरुषमात्र
धर्मतया स्मर्थते । त्रैकालिकमप्यस्य स्नान भविष्यति वैकल्पिकम् । जटाश्मश्रुलोमनखानि न कर्तयेत् ॥ ६ ॥
यद्भक्षः स्यात्ततो दद्यालि भिक्षां च शक्तितः॥
अम्मूलफलभिक्षाभिरचयेदाश्रमागतम् ॥ ७ ॥ मुन्यन्नैरित्युक्तं तानि च नीवारादीनि वन्यानि धान्यानि तथा शाकादीनि वन्यान्येव। अन्नशब्दो बाहुल्येन धान्यविकारे भक्तसक्तुपिष्टादौ प्रयुज्यते । ततः शाकादीनां सत्यपि मुन्यन्नत्वे पृथगुपादानम् । मुनयस्तापतास्तेषामन्नानि मुन्यन्नानि । अग्नौ पाकधर्मान्महायज्ञान्निपेत् । यदा कालपक्कफलाशी तदा न निर्वपेदित्याशङ्कायामाह ।
अ-क-ख-ड-क्ष-पक्षे वनगमनं वा । २ फ-ग्राम्यपरिच्छदस्य । ३ फ-गृहस्थविहिताः । ४ फ-मप्याहुः; र-अस्येत्याहुः । ५ र-भुक्ते स्नानप्रतिषेधात्तदुक्तमित्यन्ये । ६ फ-यद्भक्ष्यं । ७फ-आगतान् ।
For Private And Personal Use Only