________________
Shri Mahavir Jain Aradhana Kendra
४५८
·
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
भार्यायै पूर्वमारिण्यै दत्वाऽग्रीनन्त्यकर्मणि ॥ पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ।। १६७ ।।
Acharya Shri Kailassagarsuri Gyanmandir
[ पंचमः
66
तदेतत्पुनरधिकारार्थमुदाहियते । इदमप्यन्यया सहाधिकारप्रतिप्रसवः । यदा त्वर्थे प्रयोजने धर्मकर्मानुष्ठाने वा तदाऽप्यसहायभावाद्वानप्रस्थपारिव्राज्ये वाधिकारस्याप्रतिषेधः । तथा च श्रुतिः जरसा ह वा एतस्माद्विमुच्यत" इति । अर्थलोपेन वा । अपरे त्वाहुः अत्र यदेति कल्पयिष्यते । एतेन यावज्जीवहोमीयश्रुतेरविरोधः सिद्धो भविष्यति ॥ २६७ ॥
अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् ॥
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ १६८ ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां शौचविधिः पंचमोऽध्यायः ॥ १ ॥ उपसंहारश्लोकः । पञ्चयज्ञग्रहणं च सर्वप्रसिध्यर्थमिति ॥ १६८ ॥ इतिश्रीभवी र स्वामिसूनोर्भद्यमेधातिथिस्वामिनः कृतौ मनुभाष्ये पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
For Private And Personal Use Only
१ अ-क-ख-ड-क्ष-अधिकारम्यापि प्रतिषेधः । २ अ-क-ख-ड-क्ष- गृहेषु ब्राह्मणो वसेत् ।