________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
४५७
पुत्रो मे जायतामित्यभिलाषः सोऽपत्यलोभस्ततो हेतोर्या भर्तारमतिक्रम्य वर्ततेऽन्येन संप्रयुज्येतं सा इह लोके निदा गर्दा प्राप्नोति स्वर्ग न प्राप्नोति ॥ १६० ॥
नान्योत्पन्ना प्रजाऽस्तीह न चान्यस्य परिग्रहे ॥
न द्वितीयश्च साध्वीनां कचिद्भर्तोपदिश्यते ॥ १६१ ॥ अन्येन भा या उत्पादिता प्रजा सा नैव तस्याः प्रजा । अन्यदारेषु च या ५ पुंसोत्पादिता साऽपि तस्य न भवति ॥ १६१ ॥
पति हित्वाऽवकृष्टं स्वमुत्कृष्टं या निषेवते ॥ निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते ॥ १६२ ॥
न केवलं निन्दामेव येन "व्यभिचारात्तु भर्तुःस्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते॥" १०
अतो नातिचरेद्भर्तारं दृष्टादृष्टफललोभेन ।
स्त्रीधर्मोपसंहार श्लोका ऋनवश्च स्त्रीधर्मा इत्यतो मयाऽत्र व्याख्यानादरः कृत एतावत्तत्रोपदेशार्थः। यथा पुंसोऽन्यया सह पुनःप्रवृतिकर्म “नेह संस्थितं च न लङ्घयेत्" इत्यनेन न्यायेन पुनः सहप्रवृत्तिरिति तथा " स्वर्ग गच्छत्यपुत्राऽपि"इत्यनेनापत्यजननमापदि प्रतिषिध्यते नियोगस्मृत्या तु तत्पुनरभ्यनुज्ञास्यते । तदेतदपत्योत्पादनमुक्तप्रतिषिद्धत्वा- १५ द्विकल्प्यते । अनयोस्तु स्मृत्योः कतमा स्मृतिया॑यसीति न शक्यं कर्तुमतिशयावधारणं नैकत्रापत्यमन्यत्रास्याः संयमः । उभयोरपि वस्तु निर्वहति ॥ १६२ ॥
व्यभिचारे तु भर्तुः स्त्री लोके मामोति निन्द्यताम् । शृगालयोनि प्राप्नोति पापरोगैश्च पीड्यते ॥ १६३ ॥ पति या नाभिचरति मनोवाग्देहसंयता ॥ सा भर्तृलोकमानोति सद्भिः साध्वीति चोच्यते ॥ १६४॥ अनेन नारी वृत्तेन मनोवाग्देहसंयता ॥ इहाय्यां कीर्तिमामोति पतिलोकं परत्र च ॥ १६५ ॥ एवं वृत्तां सवर्णा स्त्री द्विजातिः पूर्वमारिणीम् ॥ दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ १६६ ॥
२५ न्यायप्राप्तानुवादः श्लोकः । एवं तस्याः साध्वीत्वाद्युक्त एवात्राग्निहोत्रिणः संस्कारः " न वाऽग्नयो ह वा एते पल्या प्रमीतायां धार्यन्ते" इति ॥ १६६ ॥
१ अ-क-ख-उ-क्ष-संप्रयुज्यते । २ फ-न चाप्यन्यपरिग्रहे । ३ फ-अपकृष्टं। ४ फ-व्यभिचारातु । ५ अ-क-ख-उ-क्ष-पापरोगी ।
For Private And Personal Use Only