________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
• अध्यायः ]
मनुस्मृतिः ।
वाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने || पुत्राणां भर्तरि प्रेते न भजेत्त्री स्वतन्त्रताम् ॥ १४७ ॥ पित्रा भर्त्रा सुतैर्वाऽपि नेच्छेदिरहमात्मनः ॥ एषां हि विरहेण स्त्री गर्ने कुर्यादुभे कुले ॥ १४८ ॥ तत्सपिण्डेष्वित्यादिना चासति स्वामिनि कर्तव्यम् । अव्यवस्थानं वचनीयताहेतुः कथितो ग कुर्यादिति । एषां हि विरहेण निवसन्ती गच्छन्ती वा ग्रामान्तरमित्यध्याहार्यम् ॥ १४७ ॥ १४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४५३
सदा प्रहृष्टा भाव्यं गृहकार्ये च दक्षया ॥
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ १४९ ॥
आभीक्ष्णवचनः सदाशब्दो नित्यशब्दवत् । नित्यप्रहसितये इति सत्यप्यन्यत्र क्रोधशोक- १० बेगे भर्तुर्दर्शने मुखप्रसादस्मितनर्मवचनादिना प्रहर्षो दर्शनीयः । कुमार्या भर्तृमत्याश्चायमुँपदेशः । गृहकार्ये च दक्षया । अर्थसंग्रहव्यययोः धर्मकार्ये स्नानादौ च “अर्थस्य संग्रहे चैनाम्" इत्यादिना गृहकार्यमुक्तम् । तत्र दक्षया चतुरया भवितव्यम् । अत्र: संस्कारादि शीघ्रं निष्पाद्यम् । सुसंस्कृतोपस्करया उपस्करं गृहोपयोगि भाण्डं कुण्डघटिकादि तत्सुसंस्कृतं सुसंमृष्टं शोभावत्कर्तव्यम् । व्यये च मित्रज्ञात्या, तथ्य भोजनार्थे धने १९ अमुक्तहस्तया उदारया न भवितव्यम् । न बहुव्ययितव्यमित्यर्थः । सुसंस्कृतान्युपस्कराणि यस्या इति बहुव्रीहिः । एवं मुक्तो हस्तो यस्या इति विग्रहः । पश्चान्नञ्समासः । रूढ्या उदारवचनो मुक्तहस्तशब्दः ॥ १४९ ॥
यस्मै दद्यात्पिता त्वेनां भ्राता वाऽनुमते पितुः || तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ १५० ॥
भ्राता वानुमते पितुः यथैव पित्राऽनुज्ञातस्य भ्रातुर्दातृत्वमेवं पितुर्निरपेक्षस्यापि दातृत्वश्रुतौ भार्याया अनुमते सति दानं बोद्धव्यम् । सर्वत्र सहाधिकारादुभयोश्च दुहितरि स्वाम्यात् । असति पितरि मात्राऽपि देयेति नवमे दर्शितम् । मात्रापित्रोरपत्यं तन्निमित्तं च स्वाम्यमिति युक्ता इतरेतरापेक्षा । शुश्रूषेत आराधयेत् । संस्थितं च मृतं च न लङ्घयेत् लङ्घनमतिक्रमणं न स्वातन्त्र्येणासीतेत्यर्थः । यथा जीवति भर्तरि २५ तत्परवती एवं मृतेऽपि तदैव तत्परतन्त्रया भवितव्यम् । यत आह-प्रदानं स्वामिकारकम् " । यदैव पित्रा दत्ता तदैव पितुः स्वाम्यं निवर्तते । यस्मै दीयते तस्योत्पद्यते । अतश्च न विवाहकाल एव दानं प्रागपि विवाहाद्वरणकाले अस्ति दानं किमर्थस्तर्हि विवाहः ? ॥ १५० ॥
For Private And Personal Use Only
२०
१ फ-गृहकार्येषु । २ अ ९लो, ११३ अ-क-ख-ड-क्ष-अतिमुक्तस्तया । ४ अ-क-डक्ष-तत्तन्त्रया ।