________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। विमूत्रोत्सर्गानन्तरं मेदस्य शुद्धयर्थमेका मृदातव्या वामेन । स्मृत्यन्तरे शुद्धि. विधानाद्यावती तस्मिन्हस्ते याति तावती सोदका ग्रहीतव्या । अहं तु वे । अर्थवदिति वचनेनोक्तमेव परिमाणम् । केचित् पठन्ति
"प्रथमा प्रसूति या द्वितीया तु तदर्धिका । तृतीया मृत्तिका ज्ञेया त्रिभागकरपूरणे॥" एतच्च परिमाणं पायावेव । अन्यत्र त्वर्थवदित्येकोत्सर्गेऽपीयत्येव संख्या । आवृत्तिविधानं ५ चेदं मृदां भेदे गवादिवत् । तथा चात्रोच्यते " वल्मीकारतरादश्वस्थानाच्चान्येत्यादि । एवमिह सिता कृष्णा लोहितेत्याद्यपि नादरणीयम् । अभीप्सता इच्छतेति ॥ १३५ ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥
त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ॥ १३६ ॥ शौचविधिराश्रमविशेषेण । अनाश्रामिणस्तु मृद्वार्यदेयमर्थवदित्येतदेव शूद्रस्यापि १० गार्हस्थ्येऽधिकारोऽस्त्येवेत्येषा संख्या ॥ १३६ ॥
कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् ।।
वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ १३७॥ मुत्रोत्सर्गदेशान्मूत्रादिसंबन्धात् कृत्वा शोधयित्वा यथोक्तेन विधिना आचान्तः खानि इन्द्रियाणि उपस्पृशेत् । वेदमध्येष्यमाणश्च द्वितीये स्वाध्यायविधौ प्रार्थमिकार्थत्वा- १५ करोतेः कृत्वा उत्सृज्येति प्रतीयते । उन्मृज्य मूत्रं पुरीषं च पायूपस्थं क्षालयित्वा आचामेद्वेदमध्येप्यमाणश्च स्वाध्यायविधेर्धर्मतयोक्तमध्येष्यमाणस्त्वाचान्त इति । इदं त्वव्यापयतोऽन्यतो वा अन्यथा वेदमुदाहरन्त उच्यन्ते । लौकिकानि क्रियान्तराणि कृत्वा नानाचान्तो वेदाक्षराण्युच्चारयेत् । अन्नमश्नंश्च । ।। १३७ ॥
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ॥
शारीरं शौचमिच्छन्दि स्त्री शूद्रस्तु सकृत्सकृत् ।। १३८ ॥ अयमनुवादः स्त्रीशूद्रार्थः । उक्तमप्येतत्स्त्रीशूद्रार्थमुच्यते । केचिन्याचक्षते शूद्रः स्पृष्टाभिरद्भिरिति स्पर्शमात्रमपां शूद्रेण कर्तव्यं अतः परिमार्जनं श्रोत्रादिस्पर्शनं वा प्राप्त सच्छद्रविषयतया विधीयते । स्त्रीणां तु "हृद्गाभिः पूयते विप्रः" इति जातिनिर्देशात्पुंवत्प्राप्ताविदमच्यते । शारीरं शौचमन्विच्छन्नितिवचनसामर्थ्याद्यद्यध्ययनभोजनयोः शुद्धः प्रवर्तेत २९ तदा नावश्यं त्रिरावृत्तिः स्यात् । नापि प्रमार्जनम् । किंतिर्हि आचमनं यावतीना तावतीनामपामिन्द्रियस्पर्शनं च । नान्यो ब्रह्मचारिधोक्त आचमनविधिः ॥ १.१.८. If
१अ-क-ख-ड-क्ष-मतनिकार्थत्वात् ।
For Private And Personal Use Only