SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४८ मेधातिथिभाष्यसमलंकृता। [पंचमः अधो द्वे छिद्रे स्त्रीपुंसोपस्थभेदाबहुचनम् । एवं सत्यन्तरास्पर्शेऽपि हस्तादेः शुद्धता । यदि तद्गतश्लेष्मसंबन्धो न भवति ॥ १३१ ॥ मक्षिका विशुषश्छाया गौरश्वः सूर्यरश्मयः॥ रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ १३२ ॥ तथा दूषिकादुष्टेन पुनश्चासंस्पर्शनाय स्खेदजानाम् । गोग्रहणमजैडकस्य । अश्वग्रहणं हस्त्यश्वतराणाम् । सूर्यग्रहणं ज्योतिषाम् । विग्रुष उदविन्दवः स्पर्शमात्रानुभवेन या अदृश्यमानरूपविशेषाः। छाया चण्डालादीनाम् । भूश्चण्डालादिस्पृष्टा पद्भयामाक्रम्यमाणा शुद्धा । अन्यस्यास्तु संमार्जनादि विहितम् । एते मक्षिकादयः पुरीपादि स्पृशन्तो न दूषयन्ति।। " अजाश्चं मुखतो मेध्यं गावो मेध्या मुखादृते । मार्जारनकुलौ स्पृश्यौ शुभाश्च मृगपक्षिणः॥" १० इति स्मृत्यन्तरे ॥ १३२ ॥ विमूत्रोत्सर्गशुद्धयर्थं मृद्वार्यादेयमर्थवत् ॥ दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ १३३ ॥ " देहाच्चैव मलाः च्युताः" इत्यशुद्धतायामिदमुच्यते । विष्मूत्रे उत्सृज्येते येन स विमूत्रोत्सर्गः पाय्वादिस्तस्य शुद्धयर्थ मृद्वार्यादेयमर्थवत् अनादृत्य संख्या १५ यावतीभिर्गन्धलेपावपसर्पतस्तावतीरपो मृदश्च गृह्णीयात् । ___ देहे भवा दैहिका मला अशुचित्वापादकाः तदर्थास्वपि शुद्धिषु मृद्वारिणी उभे अप्यर्थवती आदेये । स्मृत्यन्मरे पठ्यते " आददीत मृदोऽपश्च पदसु पूर्वेषु शुद्धये । उत्तरेषु तु षट्स्वद्भिः केवलाभिस्तु शुध्यति॥ विशुद्धेषु श्लेष्मादिषु स्मृत्यन्तरे पठितम् । स्नेहवित्रंसनं नासिक्यं श्लेष्माऽऽचक्षते २० तेषामेव सत्यप्युत्तरषट्कतया न मृद आदातव्या एव ॥ १३३ ॥ वसाशुक्रमसमज्जामूत्रविद्माणकर्णविट । श्लेष्माश्रुदूषिकास्वेदो द्वादशैते नृणां मलाः ॥ १३४ ॥ यान्येतानि द्वादशमलानि दर्शितानि । नृग्रहणं पञ्चनखानां प्रदर्शनार्थम् । श्वशृगालादीनां त्वस्पृश्यत्वादेव सिद्धम् । विण्मूत्रे तु सर्वस्याजाविकगवाश्वेभ्योऽन्यत्र ॥१३४॥ एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ॥ उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ १३५॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy