________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाप्यसमलंकृता ।
[ पंचमः
भूमिग्रहणमुपलक्षणार्थम् । तेन प्रणालिकागता अपि शुचय एव । स्वभावशुचयो ह्यापो भूमिगता आकाशगताश्च । किंतु भूमेरमध्यद्रव्यसंसर्गात्किंचिदशुचित्वं तत्र गतानां संर्गतोऽशुचित्वप्राप्तौ यावतीनां च शुद्धिस्तदर्थमिदं वैतृष्ण्यं यासु गोर्भवेदिति । वैतृष्ण्यं पिपासाविच्छेदः परिमाणोपलक्षणार्थ चैतत् । तत्र चिरन्तनैाख्यातं लिङ्गदर्शनेन " यथा वै गोः सास्नाम्भसि प्लाव्येति” । यत्र गोः सास्नादि मज्जति तृष्णा च विच्छिद्यते तावत्यः । यास्तु मेध्यभूमिगतास्ताः स्वल्पा अपि शुद्धाः । कथं पुनरमेध्याप्तिरवसेया गन्धवर्णरसान्विताः। अमेध्येनेति तृतीयान्तं षष्ठया विपरिणम्यते । अमेध्यसम्बन्धिभिर्गन्धादिभियद्यन्विताः संयुक्ता भवन्ति । ततो व्याप्ता उच्यन्ते । एवं च कृत्वा पानीयं तडागादिषु यद्यकस्मिन्प्रदेशेऽमेध्यं दृश्यते प्रदेशान्तरे गन्धादिशून्यं शुद्धयेदेव ॥ १२७ ॥
नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ॥ ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ॥ १२८ ॥
कारवः शिल्पिनः सूदरञ्जकतन्तुवायादयस्तेषां हस्तो नित्यं शुद्धः । अतश्च जननमरणाशौचयोस्तत्स्पृश्यताऽस्ति न तु पुरीषादिलेपे दृश्यमाने शुद्धता विज्ञेया।
यदुक्तं " सद्यः शौचाः प्रकीर्तिताः" इति तदेवेदम् । अत्र चापौनरुक्त्यं मनुशास्त्रेऽस्या१५ नुपदेशात् । विषयान्तरमप्यस्ति । " अनाचान्तास्तन्तुवाया वयन्ति " तन्तूनां स्तम्भ
विश्लेषणार्थ यत्पिष्टमण्डादि दीयते तद्भाजनं च यत्र तत्र भूमौ निधीयते तावती याऽशुद्धिः साऽनेन निवर्त्यते । न तु स्वभावाशुचीनां स्पर्शस्तैस्तस्य शुद्धता विज्ञेया न हि तेषां तत्कारुकविहितम् । एवं चैषैवोपपत्तिरिति म्लेच्छसृष्टानामपि नाशुचित्वम् । तत्र
शङ्खवचनात्प्रोक्षणाभ्युक्षणे । तत्र हि पठितम् “ कारुहस्तः शुचिस्तथाऽऽकरद्रव्या२० णीति ।। पण्यं व्यवहाराय यद्रव्यं रूपकैर्विक्रीयतेऽन्येन वा द्रव्येण मीयते तत्पण्यं
तच्च प्रसारितमापणभूमौ शुचि अनेकक्रेतृसंस्पर्शाद्भूमौ च लेपनादिरहितायां स्थापनाग्रुपघातस्तेन नाशुचि । पुनःपुनदृश्यमानोपघातम् । प्रसारितग्रहणाद्गृहावस्थितस्य बुद्धौ स्थितेऽपि पण्येन शुद्धिः । सिद्धान्नानां तु सक्त्वपूपादीनां सत्यपि शुचित्वेऽभक्ष्यता शङ्खवच
नादेव " आपणीयान्यभक्ष्याणीति " । ब्रह्मचारिगतमस्मादेव साहचर्यात्पूर्वोक्ता शुद्धिरी२५ दृश उपघाते विज्ञायते । भिक्षमाणस्य रथ्याक्रमणमशुचिदशनं सवथुनिष्ठीवनमनकहस्तसंपातो
मिक्षाया इत्याधुपघातः संभाव्यते ॥ १२९ ॥
१ अ-क-ख-ड-क्ष-स्वसर्गतो २ फ-वाप्ति । अ-क-ख-ड-क्ष-रथ्याक्रमणस्य ।
For Private And Personal Use Only