________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ पंचमः अत्र जग्धिपदाल्लिङ्गादन्नविषयताऽस्य श्लोकस्य प्रतीयते । पक्षिमिस्तु शुकादिभिरन्यैश्च भक्ष्यैर्यदन्नमुच्छिष्टीकृतम् । न तु काककङ्कगृध्रादिभिस्तत्र हि महत्प्रायश्चित्तं " पतत्रिणाऽवलीढमिति" तदेतदुक्तम् । प्रकृतशुद्धे भोजनप्रायश्चित्तम् । तथा च तत्तुल्यप्रायश्चित्तस्य गवाघातस्य नैव शुद्धिः । भवेदयं न्यायः । तथापि स्मृत्यन्तरसमाचारावन्वेप्यौ । एवं हि शिष्टा दशशरावाधिकं काकादिक्रव्यादोपहतं तावन्मात्रमपनीयावशिष्टं शोधयित्वोपयुञ्जते अक्तितस्त्यजन्ति । अत्राप्यवस्थाविशेषोऽपेक्ष्यः । स्मृत्यन्तरे तु कृष्णशकुनिनोपहतमपि निषिद्धम् । अवधूतं मुखश्वासेनावकम्पितम् । वाससो वा यस्योपरि रजोपनयनार्थमुत्क्षेपणादि क्रियते आकाशदेशात् । अवक्षुतं यस्योपरि
क्षुतं तदेव । केशा मनुष्याणां च्युताः । कीटाः क्षुद्रजन्तवः कृमयः । ते १० केचिद्गृहस्वेदान्नाद्य नास्ते जीवन्तो मक्षिकावन्नोपघ्नन्ति मृतानां तेषामन्नसंस्पर्शे शुद्धिरियम् ।
ये त्वमेध्यसंसर्गजास्ते विड्भोजिनश्च तेषां जीवतामपि । गौतमीयम् (अ.१७सू. ८१९) " नित्यमभोज्यं केशकीटावपन्नमिति" । बहुव्याप्ती सर्वत्र त्यागः । महाराशावशुचिकीटसंसर्गेऽपि स्वल्पे तन्मात्रापनयनमवशिष्टस्य शुद्धिः। काञ्चनरजतदर्भमणीनां वारिसहि
तानां स्पर्शः स्मृत्यन्तरे केशाद्यवपन्ने विहितः । अवज्वलनमपि क्वचित् । ये तु भूमेरिमां १५ शुद्धिमाहुस्तैः स्मृत्यन्तरसमाचारो वाक्यार्थश्च त्यक्तः ॥ १२४ ॥
यावन्नापैत्यमेध्याक्तागन्धो लेपश्च तत्कृतः ।। तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ १२५ ॥
अमेध्यमस्पृश्यं तच्च यद्यस्य यदभोज्यं तस्य तदशुद्धिहेतुर्यथा ब्राह्मणस्य सुरामद्ये न शूद्रश्य तदयुक्तम् । प्राग्योमाद्धवींष्यभोज्यानि न च तान्यस्पृश्यानि । सुरामद्यादीनि २० तु स्पर्शेऽपि प्रतिषिद्धानि ब्राह्मणस्य । तस्माद्यस्यैव स्पर्शः प्रतिषिद्धः स एव संसर्गणा
शुचित्वमापादयति । अतो नायं नियमो यदभोज्यं तदस्पृश्यं यत्त्वस्पृश्यं तदभोज्य. मिति । आक्तं लिप्तं उपदिग्धं तावदित्यावृत्तिविधानं मृद्वारि सति प्रयोजने प्रयोजनं च गन्धलेपापनयनं शुष्कामध्यसंसर्गे चिरवृत्तसंसर्गे वा कालेनापि तयोर्गन्धलेपयोः सकृदेव
मृद्वारिभ्या मार्जनम् । २५ ननु मृद्वार्यादीनां शुद्ध्यर्थमादानं दृष्टार्थ तत्रैव शुद्धयत्यपगते लेप इति
किमनेन यावन्नापैतीति उच्यते । एका लिङ्ग इत्यादौ संख्यातिकमार्थम् । उक्तया संख्यया
१ अ-क-ख-ड-अशुचिवांकीटसंसर्गेऽपि। २ अ-क-ख-ड-क्ष-अवपन्नेनेवहितः। ३ श्लो. १३५ पृ.४४८ ।
For Private And Personal Use Only