________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[पंचमः गुह्यते । विकृत्याऽपि प्रकृतिः । तथा च दारवाणामित्यत्र दारूणामप्येषैव शुद्धिः । वसिष्ठेन हि दारवाणां शुद्धिमभिधाय " दार्वस्थिभूम्यानि"इत्युक्तम् । यदि च विकृत्या प्रकृतिर्न गृह्यत तदनुक्तशुद्धिविधानेन दारूणां कथमतिदेशः क्रियेत । प्रकृतेस्तु विकारग्रहणं तद्बुध्यनपायाद्युक्तमेव । वैदलानि वार्फत्वगादीनि । स्मृत्यन्तरे पक्षपवित्रचर्मचामरतृणवेत्रवालवल्कलानां चैत्यादिनेषेव शुद्धिर्विहिता । तत्र मयूरादिपक्षास्तन्निवृत्ताश्च छत्रपिच्छिकादयो गृह्यन्ते । पवित्रं दर्भस्तेषां दर्भमयानां च वाससाम् । तृणशब्देन तालपत्राण्युच्यन्ते । " तृणराज विदुस्तालम्" इति स्मर्यते । तत्रैकदेशात्समुदायप्रतिपत्तिर्दत्तशब्दादिवदेवदत्ते ।वाला गवाश्वानानां न मनुष्याणां तेषां च्युतानामस्पृश्यत्वात् ।
सर्वा चेयं द्रव्यान्तरोपघाते शुद्धिरुच्यते न स्वभावोपहतौ । चेलधान्ययोरेकरूपत्वा१० च्छुद्धेः शाकादेओन्यवद्वचनम् । यथा धान्यानामवघातादिसंस्कारान्तररहितानां
धान्यावस्थानामेव प्रोक्षणप्रक्षालने शुद्धिहेतू तद्वच्छाकादीनामपि । तेनापक्वानामयं विधिः । पक्कानां तु सत्यपि शाकादिशब्दवाच्यत्वे शुद्धयन्तरमन्वेषणीयम् । यथोक्तम् “ सुवर्णवारिणा पावकज्वालया च " इत्यादि । आकरादाहृतानां तु शाकादीनामुदश्विद्दधिक्षीरादीनां
प्रोक्षणपग्निकरणे विशेषतो हारीतेनाम्नाते । तथा शिम्बीधान्यानामुद्धर्षणदलनपेषणादि । १५ एतच्च पादस्पर्शे शङ्कानिवृत्त्यर्थम् । तदुक्तम् “आकराः शुचयः सर्व” इति ॥ ११८॥
कौशेयाविकयोरूपैः कुतपानामरिष्टकैः ॥ श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ ११९ ।।
ऊषाः काञ्चनमृदः। अरिष्टकादयः प्रसिद्धाः । स्नेहादिलेपे सत्युदके न तेषां द्रव्याणां चूर्णसंमिश्रेण न लेपनोच्छेदनादि कर्तव्यम् । कौशेयः पट्टविशेषः । एवमंशुपट्टमाविकमूर्णा२० मयं तस्य हारीतेनोक्तं" आदित्येनोर्णामयानां" तन्नित्यं प्रध्रियमाणानामनेकपुरुषस्य शरीर
संस्पर्शे द्रष्टव्यम् । नान्यस्मिन्नुपघाते वासस्त्वादेः तेषां केवलयोः प्रोक्षणप्रक्षालनयोः प्राप्तयोः स्नेहादिलपापकर्षणे अतिदिश्यते । क्षौमग्रहणं शाणादीनामपि प्रदर्शनार्थम् ॥ ११९ ॥
सोमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च ॥
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥ १२० ॥ २५ . अस्थिशृङ्गदन्ताः स्पृश्यानां गोमेषहस्त्यादीनां न श्वगर्दभादीनाम् । गोमूत्रोदकयो
विकल्पः । गौरसर्षपकल्कस्तु समुच्चीयते ॥ १२० ॥ १ धर्म सू. अ. ३ सू. ५२ । २ फवा ।३ फ-नैतेषां ।
For Private And Personal Use Only