SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३८ मेधातिथिभाष्यसमलंकृता । [पंचमः स्वपरांशयोरविशिष्टायामार्थतायां नियमार्थो विधिरिति चेत् अदृष्टकल्पेन विहितांशातिरेकेण विधिनियमानुपपत्तेः । प्रतिषेधाख्यापरिसंख्येति चेत् युक्तमेतत् । विभाग काल एवं यः कश्चिदधिकमंशं भ्रातृभिरनुज्ञातमाददीत स प्रत्यवेयात्सत्यामप्यनुज्ञायामेकवस्त्वंशः । न च स्वत्वं ज्ञाप्येत ग्रहणविधौ हि स्वत्वापत्तिरुपात्ता । तस्य यदन्य. त्तदस्वमिति विज्ञायते प्रतिषेधः । पुनस्तदतिक्रमेणापि परिग्रहे स्यादेव स्वाम्यं अतश्च. चौर्यादिनाऽपीष्यते न तदा इदमस्य स्वमिदं नेति परिगृहाते निश्चीयते तस्माद्विधिनियमपरिसंख्यानामसंभवादियत्यंशेऽयं स्वामीयत्यंशेऽयामिति । एतावान्विभागार्थः । अतोऽयमर्थान्तरे लिङ् भनेरन्निति । प्राप्तकालतायां हरेयुरित्यादिषु लौकिकप्रवृत्त्यनुवादो यथा "क्षुधितो भुञ्जीत " " योगक्षेमार्थमीश्वरमभिगच्छेदिति " । गौतमश्च स्पष्टमेवाह १० “ रिक्थक्रय " इत्यादि । तस्मादष्टकादिस्मृतेः शुध्द्यशुद्धिवचनस्य संस्कारविधितैव शिष्यते । विधिमूलत्वाद्विधिशिष्टैव । अतः शुद्धयशुद्धी उभे अपि शास्त्रावसेये । ततः शुद्धिरपि वाच्या। उच्यते । उक्तैव तर्हि वसा शुक्रमिति । नृाहणं च तत्र स्मृत्यन्तरदर्शनेन प्रदर्शनार्थम् । श्वमारिखरोष्ट्रकपिकाकविडुराहग्राम्यकुक्कुटाखुशृगालकव्यादमृगशकुन्त नखिनकुलानां वसादिग्रहणं च । रोममांसानां शुद्धिवचनाच्चाशुद्धानां मूत्राद्युपहातानामयं १५ संस्कारः कर्तव्यो न पुनरेवमेव प्रयुज्यमानानाम् । न हि सुवर्णादयो भावाः स्वरूपेणाशुद्धा येन प्रयोगकाले शुद्धिमपेक्षेरन् । अथवाऽदृष्टार्थो दृष्टप्रयोगाश्रयः संस्कारो विधीयते । प्राङ्मुखेनेव भोजने । तत्र शुद्धिवचनं विरुध्यते । ये तु पात्राणां भोजनारम्भे संमार्जनप्रक्षालने ते समाचारतः न पुनरस्याः शुद्धिस्मृतेः । यदप्यन्यदस्पृश्यं पुरुषस्य पतित चाण्डालादि तथा लशुनपैलाण्डुसुरामांसादि तदपि द्रव्याणामुपघातकम् । तत्र कस्मिन्नुप. २० घाते का शुद्धिरिति स्मृत्यन्तरसमाचारावन्वेषणीयौ । उक्तश्च विशेषो हारीतापस्तम्ब पराशरमुनिभिः । तानि तु वचनान्यस्मामिरिह सर्वाणि न परिवर्तितानि । लेखकविशेषप्रसंगाचन्द्रगोपतन्त्रकारवत् ॥ ११० ॥ निर्लेप काञ्चनं भाण्डमद्भिरेव विशुद्धयति ॥ अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ १११ ॥ तैनसविशेषयोः काञ्चनराजतयोनिर्लेपयोरयं विधिः । अन्येषां तु ताम्रादीनां यथोच्छिष्टस्पर्शे धावनादिष्टकादिभिः क्षीरं वा पानीयं वा पीतं तत्र न भवति लेपः । यत्र मासघृतक्षीरादिभिरुच्छिष्टैः संश्लिष्यन्त्यवयवास्तत्र वयंति “ तस्मात्तयोः स्वयोन्यैवेति" २५ १ फ-वस्त्वांश । २ अ-क-ख-ड-स-पक्षे पुनः । ३ फ-शुद्धिः । ४ अ-क-ख-ड-क्ष अन्यसदृश्य । ५ फ-लशुना । ६ ड-चन्द्रगोपिस्तत्रकाखन् । खश-गौभिः ।फ-विशुद्धति । ८ श्लो.११२: For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy