________________
Shri Mahavir Jain Aradhana Kendra
४३६
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ पंचमः
वागदेवजुष्टेति " । या वाऽनुपभुक्तजन्मान्तर कृताशुभकर्मजा एकैकदुष्कृतजा वा बुद्धिरात्मनो यावत्सह अविद्यात्मका भेदग्रहणलक्षणा गुणात्मविवेकाभावलक्षणा वा धनपुत्राद्यभिषङ्गरूपा तृष्णातिशयहेतुः सा तु विद्यया साङ्ख्य वेदान्ताभ्यासजन्यया तपसा चकृच्छ्रादिनाऽभ्युपेतः शुध्यति । भूतात्मा भूतशब्दस्तत्त्ववचनः । पारमार्थिकोऽयमात्मा५ ऽनुपचिता प्रत्ययवेद्यो न तु भूतमय आत्मा शरीरात्मेति मन्तव्यम् | बुद्धिरविद्यमानाथकारदर्शनी या स्वप्नादिष्वसत्सिद्धान्तप्रकल्पितार्थाभिनिवेशतया वस्त्वात्मार्थाकारयोरसद्भेदाध्यवसायेन दुष्यन्ती ज्ञानेन स्वप्रकाशाश्रयया प्रमाणव्युत्पत्या शुध्यति । बुध्यर्थयोभेदादाकारवत्वादर्थस्य विषयाकारेण च परिणामासिद्धिर्निर्विकारत्वनिश्चया बुद्धिशुद्धिः पूर्वत्र च विद्यावेदार्थवेदनमेव। तस्याश्च हेतुत्वं “यथैवस्तेजसा वह्निः” (अ. ११ श्लो. २४६) इति१० वदिति । एवं शुद्धः पूतो ब्रह्मलोकमवाप्नोतीत्येषा सा चतुर्विधा शुद्धिः । यथैता शुद्धयः पैंरपुरुषार्थहेतवस्तज्जननादिष्वियमिति प्रशंसा । ॥ १०८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२०
एष शौचस्य वः प्रोक्तः शारीरस्य विनिर्णयः ॥ नानाविधानां द्रव्याणां शुद्धेः श्रृणुत निर्णयम् ॥ १०९ ॥
नानाविधानां द्रव्याणां बहुप्रकाराणां तैजसमार्तिकद्रवकठिन व्यस्त संहतकार्य -- १९ द्रव्यादिभेदेर्द्रव्याणामुपकरणभूतानां पूर्वस्याः शुद्धेर्भेदमेतेनाह । तत्र बुद्ध्यात्मनः प्रधानता शुद्धिः । द्रव्याणां तु तत्संपरिग्रहात् । इह तु विपरीतं श्रृणुत निर्णयं पूर्वेणार्थस्यासांकार्यार्थः श्लोकः ॥ १०९ ॥
तैजसानां मणीनां च सर्वस्याश्ममयस्य च ॥
भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥ ११० ॥
तैजसान्युच्यन्ते यान्यग्निसंयोगाद्रवीभवन्ति रजतसुवर्णत ( श्रायसत्रपुसीसादीनि । मणयः स्फटिककल्पाः। अश्मा पाषाणः। तद्विकारः पात्रमश्यमयम् । सर्वस्येति पादपूरणार्थम् । पर्वतग्राव्णो नदीस्थस्य चेत्यालंबनम् । भस्मन एककार्यत्वान्मृदुस्मनी विकल्प्येते । आपः समुच्चीयन्ते । किंपुनरत्र कार्य लेपगन्धापमार्जनम् । उक्तं ( श्लो. १२६ ) लेपगन्धापकर्षणे शौचममेध्यस्य " इहापि " यावन्नापैत्यमेध्यात्तादिति " । तत्र २१ रूपतोऽपारुष्यं समानं मृद्भस्मनोः स्नेहनिमित्त कार्यभेदे शुद्धिः । अशुचेः शुचित्वापादनप्रत्यवायापनयेन संव्यवहारयोग्यता । यद्येवमशुद्धिर्वाच्या इदमनेन संपृक्तमशुचीति । ननु लौकिकाः पदार्थास्तत्रलोकं एव ज्ञास्यन्ते । नैकसामान्यमात्रं लोकाज्जायते । यज्जुगुप्सितं मूत्रपुरीषशोणितसंसर्गेण तादृशं लोकेऽशुचीत्याह । यदयोग्यं स्पर्शनादिक्रियासु
"
१ फ- सहजाविद्यात्मका । २ अ-क-ख-ड-क्ष-सत्पुरुषार्थहेतवः । ३ फ-लोका ।
For Private And Personal Use Only