________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८ मेधातिथिभाप्यसमलंकृता ।
[पंचमः धिकमपि । इह मृत्युना सम्बन्धिकारस्यापहृतत्वान्नार्थोऽनेन । यदि वाऽसौ कृतपातक इत्यवसीयते । तेन सह येकेचन केनचित् यौनमौखस्रौवाः संबन्धाः कृताः सोऽपि पापकारी स्यात् । न चैवं शिष्टानामाचारः । न हि तादृशेन संबन्धं कृतवन्तः केनचिद्विचिकित्स्यन्ते । प्रायश्चितं नाचरन्ति । अत इच्छतामनुमीयते ।
ये तु · गोब्राह्मणहतानाम् ' इति स्मृत्यन्तरे पठित्वा 'आत्मनस्त्यागिनामि ते' पृथक् पठन्ति तेन विशेषपक्षः प्रतिभाति । अतः संशयः किं पुनरत्र युक्तम् । इच्छतामिति कुतः पापकर्मवचनात् । स्वेच्छया यश्चात्मव्यापत्तिहेतौ व्यापारे प्रवर्तते तेन " तस्मादुह न पुरायुषः स्वः कामी प्रेयादिति" शास्त्रमतिक्रान्तं भवति । स च युक्तः पापकर्मेति व्यपदेष्टुम् ।
ननु चोक्तं न हि ते खड्गादिस्थानीयाः । येनेच्छया वधोपपत्तिः । उच्यते । यः प्रमादं न रक्षति तेन तत्कृतमेवेति । तेन यश्चाण्डालदस्युभूयिष्ठेऽरण्य एकाकी गच्छति तस्य यद्यपि चण्डाला मां नन्त्वितीच्छा न भवति तथापि तत्समर्थाचरणेन प्रपादस्यापरिहतत्वाद्भवत्येव शास्त्रातिक्रमः । एवं यो वाहुभ्यां नदी तरति संदिग्धां वा नावम
धिरोहत्यकुशलकर्णधाराधिष्ठिताम् । एवं तस्य व्यापद्यमानस्य वेगक्षयेण नौपरिवर्तनादिना १५ वा युक्तैव पापकारिता । तथा चागाधतां दण्डादिना ग्राहमकरसंगं चाज्ञात्वा स्नातारो
यद्यपहियेरन्न दुष्येयुरेवम् । यस्तु दृढबन्धनां तन्वरित्रां तरि तीव्राम्भसि कुशलावहित• समर्थप्रेरकप्रेर्यमाणामधिरूढः सहसोत्पतिते जविनि पवने चक्रवातेन पिच्छलमवाप्तवान् प्लवव्यापत्या म्रियेत शास्त्रमतिक्रमेत् । एवं सर्पोपहतं देशं च अपरिहरन्दष्टो व्यापद्येत प्रत्यवेयादेव नान्यथा । एवं तीक्ष्णशृङ्गां गां हस्तिनं वो दृष्ट्वा दूरमनपक्रामतो हन्यमानस्य युक्तोऽतिक्रमः । एवमरण्ये वर्षासूच्चरन्तीषु विद्युत्सु ग्रामनगरयोरप्रवेशे दुष्टतैव । ग्रामस्थस्योपरि कथंचिद्विद्युत्पातः स्यात्तदा न किंचिदपराध्यति । अतो युक्तमीदृशं यथाविहितक्रियाकरणम् । तत्र चोदकक्रियानिषेधः सर्वोर्ध्वदेहिकप्रदर्शनार्थः स्मृत्यन्तरेऽस्योदाढतत्वात् ॥ ८८ ॥
पाषण्डमाश्रितानां च चरन्तीनां च कामतः ॥ २५
गर्भभहां चैव सुरापीनां च योषिताम् ॥ ८९ ॥
शास्त्रपरित्यागेन बाह्यदर्शनाश्रयं नरशिरःकपालरक्ताम्बरादिधारणं पाषण्डं तदाश्रिताः कृततल्लिङ्गपरिग्रहाः तद्दर्शनवशवर्तिन्यः । चरन्तीनां च कामतः तदा१फ-सर्वाधिकारस्य । २ अ-क-ख-ड-क्ष-तथा यो वां गाधतां । ३ फ-चा।
For Private And Personal Use Only