________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
४२५
शुद्धानीति सिद्धं स्नानम् । तत्स्पृष्टिनं तस्य स्पृष्टं तत्स्पृष्टं तदस्यास्तीति तत्स्पृष्टी । येनैते स्पृष्टास्तदपि स्नानमेव । इह सर्वस्याप्रत्यासत्तेः तत्स्पृष्टिनमित्यनेन संबन्धः शवस्यैव केचिदाहुन दिवाकीर्त्यादीनाम् । अन्ये तु एकवाक्योपनिपातादन्ते श्रुतत्वात्सर्वेषां बुद्धौ संनिधानातच्छब्देन सर्वनाम्ना परामर्श इति । अत्र हि शवपर्यन्तानां द्वन्द्वं कृत्वा स्पृष्टीत्यनेन सम्बन्धः । तत्र तत्स्पृष्टीति समासार्थस्य ५ बुद्धौ सन्निहितत्वात्तच्छब्देनावमर्शः । न हि शवस्पृष्टिपदेन सबन्धो लक्ष्यते पतितादिभिरितरैर्युक्तत्वात् । किंतु केवलस्य पदान्तसंबन्धः । द्वन्द्वे ह्येकैकः शब्दः सर्वार्थाभिधायी । ततः सर्वे प्रत्यासन्नाः । अथापि शवस्पृष्टिशब्दस्य तत्स्सृष्टिपदेन संबन्धं कृत्वा ततोऽन्यैरभिसंबन्धः । तथा सति पतितादीनां स्पृष्टिपदेन संबन्धो न स्यात् । तस्मात्समाचारत एव निर्णयः ।। ८४ ॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ॥
सौरान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः॥ ८५ ॥ अशुचयः संनिधानात्पूर्वोक्ता एव । सूर्यदेवत्या मन्त्राः सौराः “ उदुत्यं जात. वेदसम् " इत्यादयः । पावमान्यः दाशतयीषु नवमे मण्डलेऽधीताः 'स्वादिष्टयेत्याद्याः' । यथोत्साहं शक्तित इति च एक एवार्थः । वृत्तवशाच्छब्दद्वयं पठितम् । बहुवचननिर्देशा- १५ नित्वसंख्याऽवश्यं कर्तव्या । परतस्तु यदि गरुतरकार्यात्ययो न भवति तदा कर्तव्य एव जपः । मन्त्रग्रहणात्पावमानीरिति च ऋचामुपादानादसमाप्तेऽपि सूक्ते त्रिभ्य उर्ध्वं भवत्येव शुद्धिः। श्वाऽप्यत्र प्रक्षेप्तव्यः। सोऽप्यशुचिरेव । पठितं च गौतमीयेऽस्मिन्नेव वर्गे "शुनश्च। यदुपहन्यादित्येक इति" (अ.१४ स. २९।३०) । प्रयतः अनन्यमना मन्त्रदेवतादिध्यानपरः । अथवा प्रयतो देवतादिपूजाप्रवृत्तो यदा पश्येत्तदैव कुर्यान्नान्यदेति ॥ ८५ ॥ २०
नारं स्पृष्टाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ ८६ ॥ नरो मनुष्यस्तस्येदं नारम् । सस्नेहं मांसमज्जादिग्धम् । गोरालंभनं स्पर्शः । अर्कदर्शनगवालम्भौ विकल्पेते ॥ ८ ॥ आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ॥
२५ समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ८७ ॥ आदेश आदिष्टं व्रतादेशनसंबन्धाद्बढिरूपेण ब्रह्मचार्युच्यते तस्य ब्रह्मचर्याश्रमस्थस्य सतो ये सपिण्डाः प्रमीयन्ते तेषामयमनिष्टोदकदानप्रतिषेधः । प्राक्प्रमीतानां तु विहिवू
१ अ-क-ख-ड-व-सर्वनाम्नो ।
For Private And Personal Use Only