________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
मेधातिथिभाष्यसमलंकृता ।
[ पंचमः दशमस्यान्हो या रात्रिस्तस्यामाशौचं न भवतीति ते न सम्यङ्मन्यन्त इत्युक्तम् । तथा च गौतमः (अ. १४ सू. ६.) "आशौचमध्य आशौचान्तर उत्पन्ने तच्छेषेण शुद्धिः" इत्युक्त्वा एकस्यां रात्रौ शेषायां तयैव शुद्धिं मन्यमान आह “रात्रिशेषे द्वाभ्यामिति"।
प्रत्यूहन्नाग्निषु क्रियाः । अशुचित्वात्सर्वश्रौतस्मार्तक्रियानिवृत्तौ प्राप्तायामिदमुच्यते । अग्निषु याः क्रियाः सायंहोमाद्यास्ता न प्रत्यूहेन्न प्रत्यस्येत् । प्रत्यूहो निर्हास अननुष्ठानम् । न च स्वयं कुर्याद्यत आह न च तत्कर्म कुर्वाणः सनाभ्योऽपीति । सनाभ्योऽपि नाशुचिः स्यात्किपुनरन्यस्तथा गृह्यं " नित्यानि निवर्तेरन्वैतानव, शालाग्नौ चैक " इत्युक्त्वा आह “ अन्य एतानि कुरिति " । न च यदग्पाधानं होममात्र
मेव क्रियते किंतर्हि साङ्गप्रयोगस्तत्रैव कर्तुन्नरस्य संभवात्प्रधानहोमस्य तु द्रव्यत्यागरूप१० त्वात्स्वयंकर्तृतैव । अतो होमवैश्वदेवदर्शपूर्णमासाद्या निवर्तन्ते । अन्येषां तु जपसंध्यो
पासनादीनां निवृत्तिर्न दर्शिता । तानि च नित्यानि । अतो अन्येषामेवाभ्यनुज्ञानं यतः स्मृत्यन्तरे प्रतिषिद्धं " होमः स्वाध्यायश्च निवर्तत " इति । अतो नित्यकाभ्यभेदेन व्यवस्था । काम्यं तु नैव कर्तव्यमशुचित्वादधिकारापगमात् ।
ननु च नित्येप्वपि नैवाशुचेरधिकारः । न च शौचमङ्गं यदि विगुणं नित्यमनु१५ छायते न काम्यमित्युच्यते । अथास्माद्वचनाद्भवति । मैवम् । इह यदपि मानं तदस्यान्य
एतानि कुर्युरिति परकर्तृत्वमभ्यनुज्ञायते । तच्च विगुणत्वान्नित्येषूपपद्यते न काम्येषु । वैश्वदेवे तु विवदन्ते । स्मृत्यन्तरं चोदाहरन्ति " होमं तत्र न कुति शुष्कधान्यफलैरपि । एवं यज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः ॥"
अतः सन्ध्याहोमो दर्शपूर्णमाप्तौ सांवत्सरिकं चाश्वयुज्यादि कर्तव्यम् । २० उपाकरणं तु नक्षत्राश्रयमेव न पौर्णमास्याश्रयम् ॥ ८३ ॥
दिवाकीर्तिमुदक्यां च पतितं मूतिका तथा ॥ शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ ८४ ॥
दिवाकीर्तिश्चाण्डालः अत्यन्ताशुचिसाहचर्याभारते च प्रयोगदर्शनान्मानारमूषिक संवादे " तस्मिन्नी च कालेऽभूद्दिवाकीर्तिर्भयादितः " इति । न नापितस्तस्य २५ स्पृश्यत्वात् भोज्यान्नत्वाच्च । यत्तु श्मश्रुकर्मणि तस्येदं स्नानमित्याहुस्तदपि सिद्धत्वा
दवाच्यम् आवश्यं श्मश्रुकर्माणि कारयतो रोमाणि गात्राणिस्पृशन्ति तानि शरीराच्युतान्य
१ड-ख-विनिवृत्तो । २ ड-प्रत्यस्येत् । ३ ड-प्रपद्यते । ४ फ-पञ्चय ज्ञविधानं ।
For Private And Personal Use Only