SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२२ मेधातिथिभाष्यसमलंकृता । [पंचमः उपसंपन्नो मृतपर्यायः । बहुकालत्वादाशौचस्य पूर्वैव व्याख्या ज्यायसी। अन्ये तु श्रोत्रिये मातुले त्रिरात्रमित्येव संबन्धन्ति पक्षिणी रात्रिमिति शिष्यादिभिः । बान्धवाः शालकमातृष्वस्त्रेयादयः । यदा तु मातुले पक्षिणीमिति सबन्धस्तदा मातुलबान्धवत्वादेव सिद्धा पक्षिणी । पुनर्वचनं नित्यार्थ तेनान्येषु बान्धवेषु यथाकामम् ॥ ८ ॥ प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः।। अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥ ८१ ॥ राजशब्दोऽयमभिपेकादिगुणयोगिनि वर्णमात्रे लक्षणया वर्तते । यत आह यस्य स्याद्विषये स्थितः। जातिविशेषावच्छिन्नविषयेश्वरवचनत्वे लक्षणा न च शब्दार्थः । सज्योतिः सह ज्योतिषा वर्तते दिवा प्रेते दिवैव रात्रौ तु तन्नास्ति । एवं रात्रौ रात्रिरेव १. नाहः । इदमेव ज्ञापकमन्यत्र रात्रिग्रहणेऽहस्रहणेऽप्यहोरात्रिप्रतिपत्तेः । यथा रात्रिभिर्मास तुल्याभिस्त्र्यहमेकाहमिति । अन्हा बँकेनेत्यत्र तु रात्रिग्रहणं पादपूरणार्थ रात्रावग्नियोतिः । एवं ह्यग्निहोत्रब्राह्मणे · अग्निना वै तेजप्सा तेजस्विन्यादित्येन तेनसा भवति । अश्रोत्रियेऽवेदाध्यायिनि अनूचाने कृत्स्नमहः । रात्रौ न भवत्येव उत्पन्नेऽपि रात्रौ निमित्ते कथं पुनरश्रोत्रियेऽनूचाने एवं हि स्मर्यते प्रवचने साङ्गेऽधीतीति सत्यं प्रवक्ताऽप्यनू१५ चान उच्यते । तेनैवं कथंचिदङ्गादिग्रन्थार्थान्यः प्रवक्ति तस्मिन्नयमहर्विधिः । उपसन्ने वा उपसन्ने च गुरौ पूज्यत्वेन मुख्ये आचार्ये वा विध्यन्तरभावात् । केचित्त अश्रोत्रिये त्वित्यत्र ननं संबध्नन्ति । इह नञः प्रश्लेषेण योऽन्येषामुपाध्यायस्तस्य च न कश्चित्तोमं विधिमाचक्षते ॥ ८१॥ * शुद्धयेद्विमो दशाहेन द्वादशाहेन भूमिपः ॥ २० वैश्यः पञ्चदशाहेन शुद्रो मासेन शुध्यति ॥ ८२ ॥ १ ड-तेजस्त्विनि। * क्षत्रविट्शूद्रदायादाः स्युश्चेद्विप्रस्य बान्धवाः। तेषामशौचं विप्रस्य दशाहाच्छुद्धिरिष्यते ॥१॥ राजन्यवैश्ययोश्चैवं हीनयोनिषु बन्धुषु । स्वमेव शौचं कुर्वीत विशुद्धयर्थमिति स्थितिः॥२॥ विप्रः शुध्येद्दशाहेन जन्महानौ स्वयोनिषु । षभिस्त्रिभिरथैकैन क्षत्रविशूद्रयोनिषु ॥ ३॥ सर्वे चोत्तमवर्णास्तु शौचं कुर्युरतन्द्रिताः। तद्वर्ण विधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ ४॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy