________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्धयन्ति बान्धवाः ।। यथोक्तेनैव कल्पेन शुद्धयन्ति तु सनाभयः ॥ ७१ ॥ असंस्कृता या वाङ्मात्रेण प्रतिगृहीता न च विवाहितास्तासां मरणे बान्धवाः पतिपक्षास्त्रिरात्रेण सनाभयस्तु सपिण्डाः स्वपितृपक्षा यथोक्तेन कल्पेन " निवृत्तचौड - कानामिति " जातेरधिकारात्रिरात्रेण ।
Acharya Shri Kailassagarsuri Gyanmandir
1
अन्यैस्तूक्तं “ सोदर्या दशरात्रेणेति" । तेषां चाभिप्रायः । अष्टवर्षायाः कन्याया दानं विहितम् | अंदत्तायाश्च निवृत्तचौडकव्यपदेशाभावात्पुंस इवोपनीतस्य तदानीं कल्पान्तरस्यानाम्नानाद्दशाह एव युक्तः । अन्यैस्तु पठितम् " अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् " इति । तत्र व्याख्यातारः पञ्चदशाब्ददेशीयाऽपि या दत्ता कन्या तिष्ठेत्तदहरेवाशौचम् । यतो मुख्यमाम्नानमतिक्रम्य कालक्षपणे प्रमाणाभावात् ।
१०
तत्रोच्यते । वालेषु चेति कोऽस्यार्थे यावता उक्तमेव योगविभागे “ आ दन्तजन्मनः सद्य " इति । न चैतेन तद्वाधितुं युक्तं सामान्यरूपत्वादस्य तस्य च विशेषव्यवस्थापनरूपत्वादतोऽयमेकाहः पृथगुक्तोऽपि आचूडादेव व्यवतिष्ठते । सामान्यस्य विशेषापेक्षत्वात् । तस्मादनार्ष एवायमर्ध श्लोकः प्रतिपद्यते स्पर्शविषयतया नेयः । स्पर्शप्रतिषेधो हि मृतकसूतकयोर्वालस्यापि पुंवत्प्राप्तः । तदर्थमेतदुक्तं स्यात् " अह- १९ स्त्वदत्तकन्यासु बालेषु च विशोधनम् " इति । एवं च विषयसप्तम्याश्रिता भवति । सा च युक्ता कारकविभक्तित्वात् । इतरथा अध्याहृत्य भावलक्षणा सप्तमी व्याख्यायेत । बालेषु मृतेषु जीवतां शुद्धिरिति । न च तदुस्पर्शनादाशौचमेतेनैतत्सिद्ध्यतीति । विषयान्तरे तस्य च चरितार्थत्वात् भूमौ परिवृतत्वात् भूमौ परिवृतस्य च स्पर्शनसंभवातू । अविशेषोक्तौ कुतो विशेषप्रतिपत्तिरिति चेत् तस्याचमनकल्पो विद्यत इत्येत - २० त्सन्निधौ तादृशस्येव स्पर्शस्य प्रतीयमानत्वात् । तथा च रजस्वलास्पृष्टिनो बालस्य स्पर्शनं नेच्छन्ति । अथास्य विशेषणं स्यात् । तथा गौतमेन तदुक्तं स्वस्यां स्मृतौ । युक्तमेवाधातुमेतस्य । तस्माद्युक्तैवा | नका ललक्षणा ॥ ७१ ॥
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ॥
मांसाशनं च नाश्रीयुः शयीरंश्च पृथक् क्षितौ ॥ ७२ ॥
क्षारलवणं च यवक्षारादिक्षारं लवणं सैन्धवादि तन्न भुञ्जीरन् । लवणविशेषणं वाक्षारग्रहणं तेन सैन्धवस्य प्रतिषेधः । निमज्जनं च नदीतडागादौ च तीर्थस्नान
४.१९
१ [ परपूर्वासु पुत्रेषु सूतके मृत केषु च । मातामहे त्रिरात्रं स्यादेकाहं तु सपिण्डने ]
For Private And Personal Use Only
२ अ-क-ख-ड-क्ष- दत्तायाः । ३ फ-पञ्चा । ४ फ-ख- परिवृत्तत्वात् । ५ अ-क-ड-क्ष-आदाकाललक्षणा । ६ अ-क-खं-ड-क्ष- नदी - तडागादावतीर्थस्नानम् ।
२५