SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१६ मेधातिथिभाष्यसमलंकृता। [पंचमः तथा श्राद्धमप्येके कुर्वन्तीति च । अनेन पितुः सर्वथाऽऽशौचाभाव एव । तत्रैते स्मृती पूर्वववृत्तिसदसद्भावापेक्षया विकल्पेते ॥ ६२ ।। अन्हा चैकेन राव्या च त्रिरात्रैरेव च त्रिभिः ॥ शवस्पृशो विशुध्यन्ति व्यहादुदकदायिनः ॥६३ ॥ त्रयस्त्रिरात्रा नवाहानि । एकेन च अन्हा एकया च राज्या अहोरात्रः । एवं दशाहोवृत्तानुरोधादेवमुपदिष्टः । शवस्पृशः शवस्य स्नानालंकारादिकारिणः । अन्येषां स्नानमात्रं वक्ष्यति तन्निर्यापकानां च। तथा च प्रकटीकरिष्यति "प्रेताहारैः समम्" इत्यत्र। एतच्च समानोदकानां मूल्येन वा निर्हरताम् । अनाथनिर्हरणे तु स्मृत्यन्तरे "नतेषामशुभं किंचिन्नाशौचं शुभकर्मणाम्॥जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥ १० यत्तु असपिण्डं द्विनमिति तत्र वै वक्ष्यामः । उदकदायिनः समानोदकाः तेषां च " पृथपिण्डे च संस्थित " इति सद्यःशौचमपि वक्ष्यते । तत्र विकल्पः । सपिण्डेष्वेतदस्वाध्यायाद्यपेक्षम् ॥ ६३ ॥ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ६४ ॥ पितृमेधः चरमेष्टिः । अन्ये तु सर्व कर्मैव लक्ष्यत इति प्राहुः । तत्कुर्वन् शिष्यो दशरात्रेण शुध्यति । ब्रह्मचारिणोऽप्ययं विधिरस्त्येव । प्रेताहारैः समः प्रेतं हरन्ति निर्यापयन्ति तथा तेषां दशाह एवं शिष्यस्यापीत्यर्थः ॥ ६४ ॥ रात्रिभिर्मासतुल्याभिर्गमस्रावे विशुध्यति ॥ रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ६ ॥ २० गर्भस्रावे गर्भमाससमा रात्रीः स्त्रिया एव शुद्धिर्युक्ता इह वाक्ये तस्याः श्रुतत्वात् । सपिण्डानां तु स्मृत्यन्तरसमाचारावन्वेषणीयौ । वसिष्ठेन तु सपिण्डानां व्यहः समाम्नातः [अ. ४ सू. ३४ ] " ऊनाद्ववर्षे प्रेते गर्भपतने सपिण्डानां त्रिरात्रमशौचम्" ।। स्रावस्तु गर्भस्य मासत्रयादूर्ध्व प्राग्दशमान्मासात् । केचित्तु प्राङ्नवमादित्याहुः । अप्राप्त कालस्य पातः स्राव उच्यते । न पुनद्रवरूपस्यैव । तथा गौतमेन गर्भविस्तूंसने “ गर्भ२५ माससमा रात्रीरिति " पठितम् [अ. १४ सू. १५] । सप्तमास्याश्च जीवन्ति । अतः For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy